________________
चिल्ल-शृगालादिकः आखेटकः प्राणी पक्षी वा दृष्टिपथमागच्छेत् तहि स चिक्रोड:* कोलाहलं कृत्वाऽन्यान् सर्वानपि चिक्रोडान् सावधानीकरोति । आखेटकं पश्यन् । CD चिक्रोडो यः कश्चिदपि स्यात् स स्वकर्तव्यं निर्वहत्येव ।।
ईदृशं वर्तनं कथमुत्क्रान्तिसिद्धान्तस्याऽनुरूपं भवेत् ? यतो ह्याखेटकं दृष्ट्वा . तु चिक्रोडेन स्वोपस्थितिमप्रकटय्यैव ततः शीघ्रतया नंष्टव्यम् । आखेटकस्तस्यैव Chp दृष्टिपथं प्रथममागत इति तु तस्य महत् सद्भाग्यं खलु ! ततश्च तत्स्थानात् पलायितु- 40
र मन्यचिक्रोडेभ्यः सकाशात् तस्यैवाऽधिकः समयः प्राप्येत, स्वरक्षणेऽपि च तस्यैव - प्रथमोऽवसरः प्राप्येत । एतद्विपरीततया कोलाहलकरणे तु स आखेटकस्तमेव प्रथमं
पश्येत्; ततश्च क्रोधेन तमेव प्रथममाक्राम्येत् । एषा तु तस्यैव महती हानिः खलु ! - Vaa भयं प्रति सर्वदा सावधानश्चिक्रोडो ह्युत्क्रान्तिसिद्धान्तानुसारमवस्थानाय
(Survival) सर्वथा योग्यस्तथाऽपि स्वीयं स्वार्थमदृष्ट्वा परमार्थं कर्तुं कोलाहलं A कुर्वन् सोऽवस्थानाय (Survival) सर्वथाऽयोग्य एव ननु ! ___ एवं च स्वसिद्धान्ताद् विपरीतं वर्तनं बहुषु जीविषु दृष्ट्वा व्यामोहं प्राप्तो
विन् स्वीयं पुस्तकं त्रयोविंशतिवर्षाणि नैव प्रकाशितवान्, किन्तु १८५८ तमे वर्षे in यदाऽऽङ्ग्लसंशोधक: आल्फ्रेड वॉलेस्-इत्याह्वोऽपि तादृशमेव सिद्धान्तं प्रति
पादितवान् । तदा भीतभीतो डार्विन् झटिति स्वपुस्तकं The origin of species / प्रकाशितवान्, उत्क्रान्तिवादस्याऽपि च प्रणेतृतया स एव प्रसिद्धोऽभवत्, न तु आल्फ्रेड्-वॉलेस्। ___अस्तु, उत्क्रान्तिवादस्तु सर्वत्राऽपि जगति प्रसिद्धो जनैश्च स्वीकृतो जात
किन्तु यो लघुप्रश्नस्तस्य सिद्धान्तं खलीकुर्वन् आसीत् तत्समाधानं तु डार्विन् न । • कदाऽपि प्राप्तुं समर्थोऽभवत् । किं वयं तत् प्राप्तुं शक्ताः किल ? Coo पूर्वं यथोक्तं तथा सजीवसृष्टौ सर्वदा मार्यतां वा म्रियतां वेति रीत्यैव सर्वोऽपि )
व्यवहारः प्रचलति । भक्षकजीवी स्वभक्ष्यं निग्रहीतुं विविधानुपायान् योजयति, * प्रतिपक्षे च भक्ष्यजीवोऽपि स्वरक्षणं कर्तुं नैकान् प्रयोगान् करोति । ऐदम्प्राथम्येन ChD तु तस्यैतदेव लक्ष्यं भवति यत् कथमपि स आखेटकस्य दृष्टिपथं नाऽऽयात् । यदि Cal
कथमप्यायात् तदा सर्वमपि त्यक्त्वा ततः पलायनमेव स करोति, न तु तत्र तिष्ठति ।
यतो हि सा तस्य मूर्खतैव स्यात् । तथाऽपि चिक्रोडः कथं तामाचरति ? do परोपकारकरणेन स्वोपकारो भवतीत्यादिसूत्राणि तु मनुष्यजातेोग्यानि किन्त्वन्येषां -
२८
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org