Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
चिल्ल-शृगालादिकः आखेटकः प्राणी पक्षी वा दृष्टिपथमागच्छेत् तहि स चिक्रोड:* कोलाहलं कृत्वाऽन्यान् सर्वानपि चिक्रोडान् सावधानीकरोति । आखेटकं पश्यन् । CD चिक्रोडो यः कश्चिदपि स्यात् स स्वकर्तव्यं निर्वहत्येव ।।
ईदृशं वर्तनं कथमुत्क्रान्तिसिद्धान्तस्याऽनुरूपं भवेत् ? यतो ह्याखेटकं दृष्ट्वा . तु चिक्रोडेन स्वोपस्थितिमप्रकटय्यैव ततः शीघ्रतया नंष्टव्यम् । आखेटकस्तस्यैव Chp दृष्टिपथं प्रथममागत इति तु तस्य महत् सद्भाग्यं खलु ! ततश्च तत्स्थानात् पलायितु- 40
र मन्यचिक्रोडेभ्यः सकाशात् तस्यैवाऽधिकः समयः प्राप्येत, स्वरक्षणेऽपि च तस्यैव - प्रथमोऽवसरः प्राप्येत । एतद्विपरीततया कोलाहलकरणे तु स आखेटकस्तमेव प्रथमं
पश्येत्; ततश्च क्रोधेन तमेव प्रथममाक्राम्येत् । एषा तु तस्यैव महती हानिः खलु ! - Vaa भयं प्रति सर्वदा सावधानश्चिक्रोडो ह्युत्क्रान्तिसिद्धान्तानुसारमवस्थानाय
(Survival) सर्वथा योग्यस्तथाऽपि स्वीयं स्वार्थमदृष्ट्वा परमार्थं कर्तुं कोलाहलं A कुर्वन् सोऽवस्थानाय (Survival) सर्वथाऽयोग्य एव ननु ! ___ एवं च स्वसिद्धान्ताद् विपरीतं वर्तनं बहुषु जीविषु दृष्ट्वा व्यामोहं प्राप्तो
विन् स्वीयं पुस्तकं त्रयोविंशतिवर्षाणि नैव प्रकाशितवान्, किन्तु १८५८ तमे वर्षे in यदाऽऽङ्ग्लसंशोधक: आल्फ्रेड वॉलेस्-इत्याह्वोऽपि तादृशमेव सिद्धान्तं प्रति
पादितवान् । तदा भीतभीतो डार्विन् झटिति स्वपुस्तकं The origin of species / प्रकाशितवान्, उत्क्रान्तिवादस्याऽपि च प्रणेतृतया स एव प्रसिद्धोऽभवत्, न तु आल्फ्रेड्-वॉलेस्। ___अस्तु, उत्क्रान्तिवादस्तु सर्वत्राऽपि जगति प्रसिद्धो जनैश्च स्वीकृतो जात
किन्तु यो लघुप्रश्नस्तस्य सिद्धान्तं खलीकुर्वन् आसीत् तत्समाधानं तु डार्विन् न । • कदाऽपि प्राप्तुं समर्थोऽभवत् । किं वयं तत् प्राप्तुं शक्ताः किल ? Coo पूर्वं यथोक्तं तथा सजीवसृष्टौ सर्वदा मार्यतां वा म्रियतां वेति रीत्यैव सर्वोऽपि )
व्यवहारः प्रचलति । भक्षकजीवी स्वभक्ष्यं निग्रहीतुं विविधानुपायान् योजयति, * प्रतिपक्षे च भक्ष्यजीवोऽपि स्वरक्षणं कर्तुं नैकान् प्रयोगान् करोति । ऐदम्प्राथम्येन ChD तु तस्यैतदेव लक्ष्यं भवति यत् कथमपि स आखेटकस्य दृष्टिपथं नाऽऽयात् । यदि Cal
कथमप्यायात् तदा सर्वमपि त्यक्त्वा ततः पलायनमेव स करोति, न तु तत्र तिष्ठति ।
यतो हि सा तस्य मूर्खतैव स्यात् । तथाऽपि चिक्रोडः कथं तामाचरति ? do परोपकारकरणेन स्वोपकारो भवतीत्यादिसूत्राणि तु मनुष्यजातेोग्यानि किन्त्वन्येषां -
२८
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132