Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
R
ASDaiकाजाता
SARE
a
HIPRASNETIR
5220SAADSHAHASR
स्वाधीनं कृतवान् । निर्बलौ च द्वावपि शुनको असहायौ स्थितौ । अतृप्तिरेवैषा खलु !
एकदा कश्चित् श्वा मुखेऽस्थि गृहीत्वा गच्छन्नासीत् । अष्टौ दश वा श्वानोऽस्थि गृहीत्वा गच्छन्तं श्वानं प्रति धावमाना आसन् । पुनः पुनस्ते श्वानस्तं दन्तेभ्यो दशन्ति स्म । तस्य शुनो देहाद् रक्तं निर्गच्छदासीत् । तथाऽपि स श्वा तदस्थि न मुञ्चति स्म । अन्ते च श्रान्तः सोऽस्थि त्यक्तवान् । अथ तं मुक्त्वा येन तदस्थि गृहीतं तं प्रति सर्वे श्वानो धाविताः । तमपि ते श्वानोऽपीडयन् । एवं च यः कोऽपि तदस्थि गृहीतवान् तमन्ये सर्वेऽपि मिलित्वा कदर्थितवन्तः । विहातैव सुखी जातः । ___ एतेनैव ज्ञायतेऽतृप्तिर्दुःखस्यैव मूलमस्ति । अतृप्तिरेषा साधुजनानपि पीडयति। धन-बन्धुजन-गृह-व्यापारादिकं सानन्दं विहाय साधुत्वमङ्गीकुर्वन्तो जना अपि नूतनं संसारमतृप्तिवशेन रचयन्ति । अस्मिन् स्वरचितसंसारे तेऽपि स्वकीयमात्मनो हितं विस्मृत्य केवलं प्रसिद्धि-सत्ता-महत्त्वाकाङ्क्षा-प्रतिष्ठादिष्वेव सदा रमन्ते । शासनप्रभावनाया व्याजेनाऽहनिशं 'मम निश्रायामेतत् कार्यं जातं, मदुपदेशेनैतावतां रूप्यकाणां व्ययेनतेन महालाभ उपलब्ध' इति विभावदशायामेव निमग्ना भवन्ति । 'चीकनगुनिया' सदृशेनाऽतृप्तिनामसङ्क्रान्तरोगेण वयं सर्वेऽपि ग्रस्ता जाताः । येन केन प्रकारेणाऽपि प्रसिद्धिः कथं स्यात्, तदर्थमेव सततं प्रयत्नं कुर्मः । एवमतृप्त्याऽद्य सर्वत्र गृहे समाजे देशे धर्मस्थानेषु चाऽपि क्लेशः सङ्घर्षश्च प्रवर्तन्ते ।
_ 'गुणवन्त शाह' नाम्ना गूर्जरलेखकेनैकदा कथितं-अतृप्तः कुटुम्बमुखी कदाचित् स्वकुटुम्बं, अतृप्तो देशनेता तु देशं वा विनाशयति, किन्त्वतृप्तः साधुस्तु सर्वेषामपि जनानां कृतेऽहितकरो भवति ।
अतृप्तिवशाद् जीवः किं किं न करोति? धनार्थं धनिकजनान् दुर्गुणिनश्चाऽपि प्रशंसते, ममत्वेन भक्तजनानां वृद्ध्यर्थं प्रयतते, प्रसिद्ध्यर्थं मन्दिर-मठेषु मुह्यति, कदाचित् प्रशंसार्थमन्यैः सह माया-प्रपञ्चादिकमपि करोति । मम मठे स्थाने च न कोऽप्यन्य आगच्छेत्, मम भक्तैर्नाऽन्यत्र कुत्रचिदपि गन्तव्यं, सर्वैरपि ममाऽऽज्ञायामेव वसनीयम्-एतत् सर्वमप्यतृप्तेरेव मूलमस्ति ।
ततः सर्वैस्तृप्त्या सन्तोषेण चैव वर्तितव्यम् । तृप्तिरेव परमानन्दस्य परमशान्तेश्च निदानमस्ति । एषैव चक्रवर्तिनो देवदेवेन्द्रस्य च सुखस्याऽनुभूतिं कारयति । ___"सर्वेऽपि जनास्तृप्तेः परमसुखमनुभवेयु''रित्याशासे ।
कहा CAREE
R ROREANILAANEESe
M
BHASHTAK
SARASHRIMANDAPANES
H OTTOMETROENROERESERVERE
साहारालाजालामाल
AS
VERS
२६
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132