Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
PARAN
Thate
उपम60
ASSIGRSEara
-- किं दु:खस्य मूलम् ? आस्वादः
मुनिधर्मकीर्तिविजयः विचारस्य विषय एव न भवति विधातुर्वृत्तम् । रहस्येव तिष्ठति विधेविलसितम् । न कोऽपि जनो विधातुर्विरचनं ज्ञातुं समर्थोऽस्ति न च तस्य रचितस्य कश्चित् प्रतीकारमपि कर्तुं शक्नोति । यद्यपि वैशिष्ट्यं ददात्येव विधाता सर्वेभ्यस्तथाऽपि काञ्चन न्यूनतामपि ददाति ।
विश्वस्मिन् विश्वे नैकोऽपि जनः परिपूर्णरूपेण सुख्यस्ति, नाऽपि च पूर्णतया गुण्यस्ति । येषु गृहेषु जना निर्व्यसनिनः सद्गुणिनश्च सन्ति तत्र कोऽप्येको जनो व्यसनी दुराचारी च भवति । यत्र च सर्वेऽपि सज्जनाः सन्ति तत्र धनस्याऽभावो भवति । तथाऽपि यदि जना यदपि प्राप्तं तेन सन्तोषमनुभवेयुस्तानन्दस्याऽवश्यमनुभूतिः स्यात् । किन्तु स्वभावेनैव जनाः तत्प्रत्युदासीना भूत्वा यन्नास्ति तदवाप्तुं प्रयतन्ते, ततो हस्तगतं सुखमपि नाऽनुभवन्ति । एवमतृप्तिरेव सर्वदुःखानां मूलमस्ति । सैव क्लेश-सङ्घर्षादीनामुत्पादयित्री, सैव सद्गुणानामपि विनाशिका । अद्य गृहे गृहे क्लेशाः प्रवर्तन्ते । जनकः पुत्रेण सह, श्वश्रूः वध्वा सह, पतिश्च पन्या सह क्लेशं करोति । 'मया यत् कथितं तत् त्वया न स्वीकृतम्, एतद्वस्त्वेतस्मै दत्तं मह्यं च न दत्तम्, एतान् प्रेम्णाऽऽह्वयन्ति किन्तु मां तु न कदाऽप्याह्वयन्ति' - इत्याद्यतृप्तिरेव तत्र कारणम् ।
एषाऽतृप्तिरनेकप्रकारैः प्रकटीभवति । अतृप्तिर्वस्तुन एवाऽस्तीति न, अपि तु व्यक्तेः प्रसिद्धः सत्ताया धनस्य चाऽप्यस्ति । वस्तुनो ममत्वत्यजनं सरलं, कदाचित् व्यक्तेर्ममत्वत्यजनमपि सुकरं, किन्तु पद-प्रतिष्ठा-प्रसिद्धीनां ममत्वत्यागस्तु सुदुर्लभोऽस्ति । अद्यत्वे वृद्धाः पदे पदे स्खलन्तोऽपि स्पष्टतया च वक्तुमशक्ता अपि स्वीकृतपदादीनां दायित्वं त्यक्त्वा निवृत्ता न भवन्ति । प्रकृतिवत् पदादिकमपि तेषां प्राणैः सहैव विलीनीभवेत्-इत्येव तेषामिच्छा । एतदेवाऽतृप्तेः परममुदाहरणम् । यत् पदादिकमपि न त्यजन्ति तत्र कारणमेतदेव यद्-अस्य पदस्य प्रभावेणैव समाजे ममाऽऽदरो भवति । यदि पदं त्यजेयं तहि समाजे कुत्राऽपि मे उन्नतं स्थानं न स्यात्, न च कोऽपि मम सन्मानमपि कुर्यादिति ।।
अद्यत्वे जना यथा प्रसिद्ध्यर्थं पदप्राप्त्यर्थं चाऽहर्निशमितस्ततोऽटन्ति, तथैव ।
रहाANTRAOSASUR2500
0
LSHANA
NSSORIALSHRECORRESS
A
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132