________________
PARAN
Thate
उपम60
ASSIGRSEara
-- किं दु:खस्य मूलम् ? आस्वादः
मुनिधर्मकीर्तिविजयः विचारस्य विषय एव न भवति विधातुर्वृत्तम् । रहस्येव तिष्ठति विधेविलसितम् । न कोऽपि जनो विधातुर्विरचनं ज्ञातुं समर्थोऽस्ति न च तस्य रचितस्य कश्चित् प्रतीकारमपि कर्तुं शक्नोति । यद्यपि वैशिष्ट्यं ददात्येव विधाता सर्वेभ्यस्तथाऽपि काञ्चन न्यूनतामपि ददाति ।
विश्वस्मिन् विश्वे नैकोऽपि जनः परिपूर्णरूपेण सुख्यस्ति, नाऽपि च पूर्णतया गुण्यस्ति । येषु गृहेषु जना निर्व्यसनिनः सद्गुणिनश्च सन्ति तत्र कोऽप्येको जनो व्यसनी दुराचारी च भवति । यत्र च सर्वेऽपि सज्जनाः सन्ति तत्र धनस्याऽभावो भवति । तथाऽपि यदि जना यदपि प्राप्तं तेन सन्तोषमनुभवेयुस्तानन्दस्याऽवश्यमनुभूतिः स्यात् । किन्तु स्वभावेनैव जनाः तत्प्रत्युदासीना भूत्वा यन्नास्ति तदवाप्तुं प्रयतन्ते, ततो हस्तगतं सुखमपि नाऽनुभवन्ति । एवमतृप्तिरेव सर्वदुःखानां मूलमस्ति । सैव क्लेश-सङ्घर्षादीनामुत्पादयित्री, सैव सद्गुणानामपि विनाशिका । अद्य गृहे गृहे क्लेशाः प्रवर्तन्ते । जनकः पुत्रेण सह, श्वश्रूः वध्वा सह, पतिश्च पन्या सह क्लेशं करोति । 'मया यत् कथितं तत् त्वया न स्वीकृतम्, एतद्वस्त्वेतस्मै दत्तं मह्यं च न दत्तम्, एतान् प्रेम्णाऽऽह्वयन्ति किन्तु मां तु न कदाऽप्याह्वयन्ति' - इत्याद्यतृप्तिरेव तत्र कारणम् ।
एषाऽतृप्तिरनेकप्रकारैः प्रकटीभवति । अतृप्तिर्वस्तुन एवाऽस्तीति न, अपि तु व्यक्तेः प्रसिद्धः सत्ताया धनस्य चाऽप्यस्ति । वस्तुनो ममत्वत्यजनं सरलं, कदाचित् व्यक्तेर्ममत्वत्यजनमपि सुकरं, किन्तु पद-प्रतिष्ठा-प्रसिद्धीनां ममत्वत्यागस्तु सुदुर्लभोऽस्ति । अद्यत्वे वृद्धाः पदे पदे स्खलन्तोऽपि स्पष्टतया च वक्तुमशक्ता अपि स्वीकृतपदादीनां दायित्वं त्यक्त्वा निवृत्ता न भवन्ति । प्रकृतिवत् पदादिकमपि तेषां प्राणैः सहैव विलीनीभवेत्-इत्येव तेषामिच्छा । एतदेवाऽतृप्तेः परममुदाहरणम् । यत् पदादिकमपि न त्यजन्ति तत्र कारणमेतदेव यद्-अस्य पदस्य प्रभावेणैव समाजे ममाऽऽदरो भवति । यदि पदं त्यजेयं तहि समाजे कुत्राऽपि मे उन्नतं स्थानं न स्यात्, न च कोऽपि मम सन्मानमपि कुर्यादिति ।।
अद्यत्वे जना यथा प्रसिद्ध्यर्थं पदप्राप्त्यर्थं चाऽहर्निशमितस्ततोऽटन्ति, तथैव ।
रहाANTRAOSASUR2500
0
LSHANA
NSSORIALSHRECORRESS
A
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org