________________
BANEERNAMIKA
R
AV
Wha
A
aaSHEE
धनार्थमपि निरन्तरं प्रयतन्ते । एक: श्लोकः स्मृतिपथमायाति
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितां पति पतयो यत्नेन सन्तोषिताः । मन्त्राराधनतत्परेण मनसा नीताः स्मशाने क्षपाः
प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ॥ भग्नखट्वायां यस्य शयनं सोऽपि न सुखी यश्च पुनः प्रत्यहं सुवर्णपल्यङ्के ) स्वपिति सोऽपि न सुख्यस्ति । तथाऽपि धनप्राप्त्यर्थं जनैः किं किं न क्रियते इत्येव प्रश्नः । केनचिदुक्तं तव गृहस्य पूर्वकोणे धनमस्ति । एतच्छ्रुत्वा सर्वमप्युत्खातं किन्तु किमपि न प्राप्तम् ।।
___केनचित् कथितं-पर्वतमूलं गच्छ । तत्र विविधप्रकारा वनस्पतयो धातवश्च । TO विद्यन्ते । यदि त्वया ते प्राप्स्यन्ते तहि सुवर्णसिद्धिमवाप्स्यसि ।
____ कश्चिद् निर्दिष्टवान् - अब्धिमुल्लङ्घ्य 'अमेरिका'देशं गच्छ । तत्र ते भाग्यमस्ति ततो धनमवाप्स्यसि । एतदपि कृतं, किन्तु न रत्नं न धनं न च मौक्तिकं प्राप्तम् ।
केनचिद् मन्त्रज्ञेन गदितं - अस्य मन्त्रस्याऽऽराधनां कुरु, स्मशाने रात्रिमुषित्वा पदेनैकेनोत्थायाऽस्य देवस्यैतद्रीत्या जपं कुरु । एतदपि कृतं, किन्तु न किमपि प्राप्तम् ।
कश्चित् सूचितवान् - अस्य राज्यस्य नृपति सेवस्व । एतत् सर्वमपि कृतं, किन्तु समयव्ययं परिश्रमं च विना न किमप्युपलब्धम् ।
"इच्छा हु आगाससमा विसाला" इच्छाया अतृप्तेश्च पर्यवसानं तु नास्त्येव।। एकस्या इच्छायाः पूतिः स्यात्, पुनद्वितीयोऽभिलाषः, पुनरन्योऽभिलाषः, एवमविरतमिच्छा उत्पद्यन्ते । अद्यावधि कस्यचिदपि सर्वा अपीच्छाः परिपूर्णा न
भूता न च भविष्यन्त्यपि । यत्रेच्छाऽतृप्तिश्च तत्र दुःखमिति निश्चितमस्ति । ततो MAN यथेच्छाया अन्तो नास्ति तथैव दुःखस्याऽप्यन्तो नास्त्येव ।
___ एकदा वयं विहारं कुर्वन्तो गतवन्त आस्म । तदा पथि द्वित्राः श्वान इतस्ततोऽटन्ति स्म । पथि गच्छता सज्जनेनैकेन सर्वेभ्यः श्वभ्य एकैका रोटिका दत्ता। तदा तेभ्यो बलिष्ठः शनकोऽपरमपि रोटिकाद्वयं शुनकद्वयमुखाभ्यामाकृष्य
RANASANTOSCHOLATATEREMISTANTSHTRAVSARAN
REND
raep
मलाANTATIOETRASE
२५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org