SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ R ASDaiकाजाता SARE a HIPRASNETIR 5220SAADSHAHASR स्वाधीनं कृतवान् । निर्बलौ च द्वावपि शुनको असहायौ स्थितौ । अतृप्तिरेवैषा खलु ! एकदा कश्चित् श्वा मुखेऽस्थि गृहीत्वा गच्छन्नासीत् । अष्टौ दश वा श्वानोऽस्थि गृहीत्वा गच्छन्तं श्वानं प्रति धावमाना आसन् । पुनः पुनस्ते श्वानस्तं दन्तेभ्यो दशन्ति स्म । तस्य शुनो देहाद् रक्तं निर्गच्छदासीत् । तथाऽपि स श्वा तदस्थि न मुञ्चति स्म । अन्ते च श्रान्तः सोऽस्थि त्यक्तवान् । अथ तं मुक्त्वा येन तदस्थि गृहीतं तं प्रति सर्वे श्वानो धाविताः । तमपि ते श्वानोऽपीडयन् । एवं च यः कोऽपि तदस्थि गृहीतवान् तमन्ये सर्वेऽपि मिलित्वा कदर्थितवन्तः । विहातैव सुखी जातः । ___ एतेनैव ज्ञायतेऽतृप्तिर्दुःखस्यैव मूलमस्ति । अतृप्तिरेषा साधुजनानपि पीडयति। धन-बन्धुजन-गृह-व्यापारादिकं सानन्दं विहाय साधुत्वमङ्गीकुर्वन्तो जना अपि नूतनं संसारमतृप्तिवशेन रचयन्ति । अस्मिन् स्वरचितसंसारे तेऽपि स्वकीयमात्मनो हितं विस्मृत्य केवलं प्रसिद्धि-सत्ता-महत्त्वाकाङ्क्षा-प्रतिष्ठादिष्वेव सदा रमन्ते । शासनप्रभावनाया व्याजेनाऽहनिशं 'मम निश्रायामेतत् कार्यं जातं, मदुपदेशेनैतावतां रूप्यकाणां व्ययेनतेन महालाभ उपलब्ध' इति विभावदशायामेव निमग्ना भवन्ति । 'चीकनगुनिया' सदृशेनाऽतृप्तिनामसङ्क्रान्तरोगेण वयं सर्वेऽपि ग्रस्ता जाताः । येन केन प्रकारेणाऽपि प्रसिद्धिः कथं स्यात्, तदर्थमेव सततं प्रयत्नं कुर्मः । एवमतृप्त्याऽद्य सर्वत्र गृहे समाजे देशे धर्मस्थानेषु चाऽपि क्लेशः सङ्घर्षश्च प्रवर्तन्ते । _ 'गुणवन्त शाह' नाम्ना गूर्जरलेखकेनैकदा कथितं-अतृप्तः कुटुम्बमुखी कदाचित् स्वकुटुम्बं, अतृप्तो देशनेता तु देशं वा विनाशयति, किन्त्वतृप्तः साधुस्तु सर्वेषामपि जनानां कृतेऽहितकरो भवति । अतृप्तिवशाद् जीवः किं किं न करोति? धनार्थं धनिकजनान् दुर्गुणिनश्चाऽपि प्रशंसते, ममत्वेन भक्तजनानां वृद्ध्यर्थं प्रयतते, प्रसिद्ध्यर्थं मन्दिर-मठेषु मुह्यति, कदाचित् प्रशंसार्थमन्यैः सह माया-प्रपञ्चादिकमपि करोति । मम मठे स्थाने च न कोऽप्यन्य आगच्छेत्, मम भक्तैर्नाऽन्यत्र कुत्रचिदपि गन्तव्यं, सर्वैरपि ममाऽऽज्ञायामेव वसनीयम्-एतत् सर्वमप्यतृप्तेरेव मूलमस्ति । ततः सर्वैस्तृप्त्या सन्तोषेण चैव वर्तितव्यम् । तृप्तिरेव परमानन्दस्य परमशान्तेश्च निदानमस्ति । एषैव चक्रवर्तिनो देवदेवेन्द्रस्य च सुखस्याऽनुभूतिं कारयति । ___"सर्वेऽपि जनास्तृप्तेः परमसुखमनुभवेयु''रित्याशासे । कहा CAREE R ROREANILAANEESe M BHASHTAK SARASHRIMANDAPANES H OTTOMETROENROERESERVERE साहारालाजालामाल AS VERS २६ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy