Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
BANEERNAMIKA
R
AV
Wha
A
aaSHEE
धनार्थमपि निरन्तरं प्रयतन्ते । एक: श्लोकः स्मृतिपथमायाति
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितां पति पतयो यत्नेन सन्तोषिताः । मन्त्राराधनतत्परेण मनसा नीताः स्मशाने क्षपाः
प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ॥ भग्नखट्वायां यस्य शयनं सोऽपि न सुखी यश्च पुनः प्रत्यहं सुवर्णपल्यङ्के ) स्वपिति सोऽपि न सुख्यस्ति । तथाऽपि धनप्राप्त्यर्थं जनैः किं किं न क्रियते इत्येव प्रश्नः । केनचिदुक्तं तव गृहस्य पूर्वकोणे धनमस्ति । एतच्छ्रुत्वा सर्वमप्युत्खातं किन्तु किमपि न प्राप्तम् ।।
___केनचित् कथितं-पर्वतमूलं गच्छ । तत्र विविधप्रकारा वनस्पतयो धातवश्च । TO विद्यन्ते । यदि त्वया ते प्राप्स्यन्ते तहि सुवर्णसिद्धिमवाप्स्यसि ।
____ कश्चिद् निर्दिष्टवान् - अब्धिमुल्लङ्घ्य 'अमेरिका'देशं गच्छ । तत्र ते भाग्यमस्ति ततो धनमवाप्स्यसि । एतदपि कृतं, किन्तु न रत्नं न धनं न च मौक्तिकं प्राप्तम् ।
केनचिद् मन्त्रज्ञेन गदितं - अस्य मन्त्रस्याऽऽराधनां कुरु, स्मशाने रात्रिमुषित्वा पदेनैकेनोत्थायाऽस्य देवस्यैतद्रीत्या जपं कुरु । एतदपि कृतं, किन्तु न किमपि प्राप्तम् ।
कश्चित् सूचितवान् - अस्य राज्यस्य नृपति सेवस्व । एतत् सर्वमपि कृतं, किन्तु समयव्ययं परिश्रमं च विना न किमप्युपलब्धम् ।
"इच्छा हु आगाससमा विसाला" इच्छाया अतृप्तेश्च पर्यवसानं तु नास्त्येव।। एकस्या इच्छायाः पूतिः स्यात्, पुनद्वितीयोऽभिलाषः, पुनरन्योऽभिलाषः, एवमविरतमिच्छा उत्पद्यन्ते । अद्यावधि कस्यचिदपि सर्वा अपीच्छाः परिपूर्णा न
भूता न च भविष्यन्त्यपि । यत्रेच्छाऽतृप्तिश्च तत्र दुःखमिति निश्चितमस्ति । ततो MAN यथेच्छाया अन्तो नास्ति तथैव दुःखस्याऽप्यन्तो नास्त्येव ।
___ एकदा वयं विहारं कुर्वन्तो गतवन्त आस्म । तदा पथि द्वित्राः श्वान इतस्ततोऽटन्ति स्म । पथि गच्छता सज्जनेनैकेन सर्वेभ्यः श्वभ्य एकैका रोटिका दत्ता। तदा तेभ्यो बलिष्ठः शनकोऽपरमपि रोटिकाद्वयं शुनकद्वयमुखाभ्यामाकृष्य
RANASANTOSCHOLATATEREMISTANTSHTRAVSARAN
REND
raep
मलाANTATIOETRASE
२५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132