Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
| भिक्षुकोऽपि परिग्रह्येव, अनासक्तश्च भूमिपतिरप्यपरिग्रह्येव ।
वैराग्याभावे यश्चित्तभावो भवति स हि शरीरे त्वगिव वस्त्वादिषु संसक्तो 4 भवति । त्वगुच्छेदे पीडा जायत एव । किन्तु वैराग्ये समुत्पन्ने चित्तभावः शरीरे
वस्त्रमिवाऽसंसक्तो जायते । वस्त्रापनयनं न पीडादायकं भवति । अतो वस्त्रापनयनं न वैराग्यं किन्तु शरीरे वस्त्रमिव पदार्थादिष्वसंश्लिष्टा चित्तवृत्तिरेव वैराग्यम् ।
वैराग्ये जागृते न परिस्थितेराश्रितो भवति जनः । यत्र कुत्राऽपि स सानन्दं वस्तुं प्रभवति । स महालयेऽप्युटज इव निराडम्बरं स्थातुमर्हति, एवमुटजेऽपि महालय इवैश्वर्यमनुभवितुं प्रभवति । उटजो वा स्यान्महालयो वा तस्याऽऽनन्दमयी चित्तवृत्तिः स्थान-पदार्थादीन् नाऽवलम्बते । एतदेव ह्यनलङ्कारविभूषणत्वं निर्द्रव्यपरमेश्वरत्वं च।
कस्मिंश्चिद् ग्रामे महात्मा कश्चित् समागतः । नित्यं च जनान् सन्मार्गमुपदिशति स्म सः । तस्याऽऽनन्दमयेन स्वभावेन प्रसन्नया च मुखमुद्रया, निःस्पृहत्वेन, त्यागवृत्त्या च ग्रामजनाः प्रभाविता जाताः । सर्वत्र प्रसृता तस्य कीर्तिः । राजाऽपि तत्रत्यस्तत्कीर्ति श्रुतवान् । अहोभावेन प्रेरितः सोऽपि तद्दर्शनाय गतवान् । प्रथमदर्शनेनैव राजाऽपि तस्य भक्त इव सञ्जातः । 'मम राजमहालये पादाववधारयतु भवान्, तत्र स्थित्वा च मामप्युपदेशेनाऽनुगृह्णातु'- इति विज्ञप्तवांश्च । महात्माऽपि सोऽङ्गीकृतवांस्तद्वचनम् । अपरस्मिन् दिने च समागतवान् महात्मा । प्रसन्नो जातो नरपतिः । महालयस्य परिसर एवैकस्मिन्नावासे तद्वासाय व्यवस्थां कल्पितवान् । राजमहालय इवैव सर्वाऽपि तत्र व्यवस्थाऽऽसीत् । उपदेशश्रवणादिना दिनानि सुखेन व्यतियन्ति । राजाऽपि प्रसन्नोऽस्ति महात्माऽपि ।
कदाचिद् राज्ञश्चेतसि कश्चित् प्रश्नः समुत्थितः । एकदा नित्यमिवोपदेशश्रवणादिना निवृत्य स एकान्तं ज्ञात्वा स्वजिज्ञासां व्यक्तवान् - 'महात्मन् ! यथाऽहं महालये वसामि तथा भवानपि महालय एव वसति । यदपि भोज्यादिकमहमुपयुनज्मि तदेव भवानप्यपयुनक्ति । यच्च वैभवमहमुपभुजे तदेव हि भवानप्यूपभुङ्क्ते । तहि किमन्तरमावयोर्मध्ये ?' महात्मा हि स्मितमद्रया सर्वं तत्कथनं श्रुतवान् । उक्तवांश्च - 'प्रश्नस्याऽस्य प्रत्युत्तरं श्वः प्रातभ्रमणसमयेऽहं दास्यामि ।' तथेति स्वीकृतवान् राजा ।
अपरस्मिन् दिने समयात् पूर्वमेव सज्जीभूय राजा समागतः । जिज्ञासा
२०
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132