Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ आस्वादः Jain Education International 2010_04 चिन्तनधारा गङ्गा पापं शशी तापं, दैन्यं कल्पतरुस्तथा । पापं तापं च दैन्यं च, हरेत् साधुसमागमः ॥ व्यक्तार्थ एवाऽयं श्लोकः । साधुसमागमस्य महिमा वर्णितोऽस्त्यत्र श्लोके । सङ्गतिर्जीवनशिल्पनिर्माणस्य बीजमस्ति । उन्नतिमपि दातुं क्षमा सङ्गतिरवनतिमपि । साधुत्वमत्र चिन्तनीयम् । साधुत्वस्य मूलमस्ति वैराग्यं समाधिस्तु शिखरः । बोधस्य कश्चिदवस्थाविशेष एव वैराग्यम् । विरागत्वमेवोपास्यं न विरसत्वम् । नहि वैराग्यं कदाऽपि नीरसं भवति । यतो 'ज्ञानस्य फलं विरतिः' - वैराग्यं तु ज्ञानस्य फलमस्ति । ज्ञाने परिपक्वे सति जायमाना चित्तस्थितिरेव वैराग्यं नाम । बोधे तु जायमाने वस्तु व्यक्ति वातावरणं च विषयीकृत्य दृष्टिकोण एव परिवर्तते । बोधो न नीरसं करोति, अपि तु जागृतं करोति । अनासक्तिररुचिश्चो भयोरपि महदन्तरमस्ति । वैराग्यमनासक्तभावं जागरयति नाऽरुचिम् । अपरिपक्ववैराग्येण जायतेऽरुचिः । सर्वत्राऽसारस्य क्षतेर्वैवाऽन्वेषणं नामाऽपरिपक्वं वैराग्यं, किन्तु सर्वस्मात् सारमुद्धृत्य तत्सदुपयोगस्य वृत्तिर्हि परिपक्वं वैराग्यम् । 'असारात् सारमुद्धरेद्' इत्यस्त्युक्तिः खलु ! वैराग्यस्य भाषा नाऽनादरं द्योतयति किन्त्वनासक्तिमेव व्यनक्ति । मुनिरत्नकीर्तिविजयः परिपक्वं वैराग्यं नामेक्षुयष्टे रसमास्वाद्याऽवशिष्टस्याऽसारभागस्य त्यजनं किन्तु, असारभागं मनसिकृत्येक्षोस्त्यजनं हि वैराग्यस्याऽपरिपक्वतां प्रकटयति । यतो वैराग्यं यदि परिपक्वं स्यान्न नीरसं स्यात् । अपरिपक्वं वैराग्यं वस्त्वादीनां त्याग एव स्वकीयं सार्थक्यं परिकल्प्य तिष्ठति । किन्तु परिपक्वं वैराग्यं हि ततोऽप्यग्रे ममत्वत्यागपर्यन्तं गच्छति । एतादृशं वैराग्यं हि स्वभावत्वेन परिणमति । नहि चित्ते वैराग्ये समुत्पन्ने सर्वं वस्त्वादिकं विसृज्यते किन्तु तत्प्रत्यवस्थितो रागभावो ममत्वं वा क्षीयते । अपगते रागभावे वस्त्वादीनामस्तित्वं नास्तित्वं वा न तावन्महत्त्वपूर्णं भवति । भगवदुमास्वातिमहाराजेन विरचिते श्रीतत्त्वार्थसूत्रे सूत्रमेकं विद्यते- 'मूर्च्छा परिग्रहः' इति । किं नाम परिग्रहः ? मूच्छैव ! आसक्तो १९ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132