Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
di
रात्रावपि संयमिनां गमनागमनं पथि । जिनभक्त्यादिव्याजेन भक्तेराभास एव हि ॥२३॥ तपःप्रभूतिकृत्यानि कार्यन्ते यत् प्रलोभनम् । दत्त्वा, न धर्म एष स्याद् नूनं स्यादात्मवञ्चना ॥२४॥ "वयं वहामो निर्दोष-चर्यामन्ये न तादृशाः” । एवमात्मन उत्कर्ष-मपकर्षं परस्य च ॥२५॥ ये वदन्ति तथा मायाचारं नित्यं चरन्ति ये । तेषां धर्मः समग्रोऽपि धर्माभासान्न भिद्यते ॥२६॥ (युग्मम्) यतनायामेव धर्मो यतनैवाऽथवा तकः । आचारो यतनायुक्तो 'धर्मे'ति ख्यातिमर्हति ॥२७॥ यतना यत्र नो मुख्या, उपयोगेऽपि शून्यता । परिणामविहीनत्वाद् धर्माभासोऽयमुच्यते ॥२८॥ (युग्मम्) साधवश्चाऽथ साध्व्यश्च श्रावकाः श्राविकास्तथा । यदाऽऽदरन्ति यतनां धर्मोपेतास्तदा हि ते ॥२९॥ यतनोपेक्ष्यते यत्र यदा चैभिस्तदा ध्रुवम् । या क्रिया क्रियते नूनं सा धर्माभास इत्यलम् ॥३०॥
ava
SUP
REThane
श्रीर्मङ्गलात् प्रभवति प्रागल्भ्याच्च प्रवर्धते । दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132