SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ di रात्रावपि संयमिनां गमनागमनं पथि । जिनभक्त्यादिव्याजेन भक्तेराभास एव हि ॥२३॥ तपःप्रभूतिकृत्यानि कार्यन्ते यत् प्रलोभनम् । दत्त्वा, न धर्म एष स्याद् नूनं स्यादात्मवञ्चना ॥२४॥ "वयं वहामो निर्दोष-चर्यामन्ये न तादृशाः” । एवमात्मन उत्कर्ष-मपकर्षं परस्य च ॥२५॥ ये वदन्ति तथा मायाचारं नित्यं चरन्ति ये । तेषां धर्मः समग्रोऽपि धर्माभासान्न भिद्यते ॥२६॥ (युग्मम्) यतनायामेव धर्मो यतनैवाऽथवा तकः । आचारो यतनायुक्तो 'धर्मे'ति ख्यातिमर्हति ॥२७॥ यतना यत्र नो मुख्या, उपयोगेऽपि शून्यता । परिणामविहीनत्वाद् धर्माभासोऽयमुच्यते ॥२८॥ (युग्मम्) साधवश्चाऽथ साध्व्यश्च श्रावकाः श्राविकास्तथा । यदाऽऽदरन्ति यतनां धर्मोपेतास्तदा हि ते ॥२९॥ यतनोपेक्ष्यते यत्र यदा चैभिस्तदा ध्रुवम् । या क्रिया क्रियते नूनं सा धर्माभास इत्यलम् ॥३०॥ ava SUP REThane श्रीर्मङ्गलात् प्रभवति प्रागल्भ्याच्च प्रवर्धते । दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति ॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy