SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ न विधिरपि दयते !! प्रा. अभिराजराजेन्द्रमिश्रः, विधिरपि खलु विपदहनि न दयते मिलति किमपि न जगति शरणाय ! नरि-नरि, दृशि-दृशि, मनसि-मनसि, हृदि उदयति गरलममृतमपहाय !! धावति नभसि वृथा घनमाला जलकणमपि नहि गिरति कराला । ताम्यति धरणी बीजविशरणी को नु यतेत प्रकृतिहिताय ?? कृष्णसखोऽपि सुदामा दीनः । सरसि सङ्कुचति विकलो मीनः । दवदहने क्व नु वनहरीतिमा काकगृहे क्च नु सुखं पिकाय ?? ते नु शरास्तदेव गाण्डीवम् सव्यसाचिनस्तदेव वीर्यम् । सोऽपि जितो हा भिल्लकिरातैः विवशो, हरिदयिताहरणाय !! शकटीं वहति कदाचिन्नौका स्वयमुह्यते शकट्या नौका । भाति विचित्रं दैवविलसितं जन्म भवति जन्तोमरणाय !! पापरतानां सुलभा मुक्तिः शिवकृपयेति, दीयते युक्तिः । तलाऽङ्गीकुरुते स कबीरः मगहरमेति मरणवरणाय ___१. काश्यां मरणान्मुक्तिरिति । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy