SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ "उत्तरायणं स्वागतं कुरु" ? विद्वान् महाबलेश्वरशास्त्री उत्तरायणमागतं स्वागतं कुरु सुन्दरम् । दीर्घदीर्घदिनाबूतं मानवोन्नतिसूचकम् ॥१॥ रक्तवर्णमनोहरं पश्य बालदिवाकरम् । शक्रदिग्गगनस्थितं नेत्रसुन्दरदर्शनम् ॥२॥ धेनुरक्षणतत्परा-वत्सरोदनजागृताः । ग्रासघासप्रदायकाः क्षीरदोहनसंस्थिताः ॥३॥ पुष्पिताम्रमहाद्रुमं कोकिलध्वनिमञ्जुलम् । मन्दमारुतपूरितं मानसोत्सहनेरतम् ॥४॥ क्षेत्रसंस्थितकर्षकाः मन्दहाससमन्विताः । प्रातरागमनोत्सुकाः धान्यसङ्ग्रहतत्पराः ॥५॥ सूक्तिभाषणसूचकं शर्करातिलमित्रणम् । दातुमत्र समुत्सुकाः भूषिताम्बरमानवाः ॥६॥ पैतृकं तिलमिश्रितं तर्पणं जलपूरितम् । भक्तिभावसमन्विताः कर्तुमुद्यतमानवाः ॥७॥ अम्बरे खगसकुलाः कूजितैर्मधुरैर्युताः । नैकवर्णमनोहरा: धान्यसङ्ग्रहणागताः ॥८॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy