________________
"उत्तरायणं स्वागतं कुरु" ?
विद्वान् महाबलेश्वरशास्त्री
उत्तरायणमागतं स्वागतं कुरु सुन्दरम् । दीर्घदीर्घदिनाबूतं मानवोन्नतिसूचकम् ॥१॥
रक्तवर्णमनोहरं पश्य बालदिवाकरम् । शक्रदिग्गगनस्थितं नेत्रसुन्दरदर्शनम् ॥२॥
धेनुरक्षणतत्परा-वत्सरोदनजागृताः । ग्रासघासप्रदायकाः क्षीरदोहनसंस्थिताः ॥३॥
पुष्पिताम्रमहाद्रुमं कोकिलध्वनिमञ्जुलम् । मन्दमारुतपूरितं मानसोत्सहनेरतम् ॥४॥
क्षेत्रसंस्थितकर्षकाः मन्दहाससमन्विताः । प्रातरागमनोत्सुकाः धान्यसङ्ग्रहतत्पराः ॥५॥
सूक्तिभाषणसूचकं शर्करातिलमित्रणम् । दातुमत्र समुत्सुकाः भूषिताम्बरमानवाः ॥६॥
पैतृकं तिलमिश्रितं तर्पणं जलपूरितम् । भक्तिभावसमन्विताः कर्तुमुद्यतमानवाः ॥७॥
अम्बरे खगसकुलाः कूजितैर्मधुरैर्युताः । नैकवर्णमनोहरा: धान्यसङ्ग्रहणागताः ॥८॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org