SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ गङ्गाष्टकम् विद्वान् महाबलेश्वरशास्त्री गङ्गे पाहि गङ्गे पाहि गङ्गे पाहि पाहि मां काशिकापुराधिवासे पापराशिनाशिनि । विष्णुपादसम्भवे गिरीशकेशवासिनि नाकलोकवासिशक्रमुख्यदेववन्दिते ॥१॥ नामकीर्तनानुरक्तभक्तरक्षणोद्यते मर्त्यलोकपावने भगीरथेप्सितप्रदे। सागरान्तु कापिलाग्निभस्मभावमागतान नाकलोकवासयोग्यताप्रदानतत्परे ॥२॥ यज्ञवाटिकाविनाशकोपिजहनुपायिते जहनुकोपशान्तये भगीरथोक्तिभाजने । स्तोत्रतुष्टजनुकर्णमध्यतो धरां गते जाह्नवीत्यभिख्यया धरातले जनैः स्तुते ॥३॥ त्वज्जलेऽस्थिभस्म यस्य तस्य मोक्षदायिके त्वं भगीरथस्य नन्दनेति ख्यातिमागते । त्वत्प्रवाहमज्जनप्रपूतपापिमानवे साधुवृन्दवर्णितप्रभावभाजनान्विते ॥४॥ पार्वतीशकेशराशिमध्यभागभूषणे त्वत्प्रवाहशीकरप्रपूतमन्दमारुते । साधुमज्जनप्रभावनष्टपापभावने मीननक्रमुख्यवारिजीविजीवनाश्रये ॥५॥ ANDE ७ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy