SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ भीष्मजन्मकारणे पवित्रवारिपूरिते देवलोकपुण्यवाहिनीति लोकविश्रुते । स्नानपानपुण्यभावमानवैर्विराजिते भारतीयगेहगेहदेवपीठपूजिते ॥६॥ भक्तमुक्तिदायिनीति सज्जनैः प्रशंसिते देवभावपूरिताम्बुपूर्णपूतवाहिनि । तीरवासिमर्त्यपावनेति लोकविश्रुते शीतशैलसम्भवे गिरीशमस्तकस्थिते ॥७॥ वेदमध्यभागशंसितप्रभावशोभिते वाद्यमिश्ररम्यगानतत्परैर्विराजिते । वेदपाठकोविदैरनन्तभाक्तिपाठिते मानवान्त्यकालबिन्दुपानमोक्षदायिनि ॥८॥ स्नानकाले पठेद्यस्तु गङ्गाष्टकमिदं शुभम् । गङ्गास्नानफलं सोऽपि विन्दते नात्र संशयः ॥९॥ १६ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy