________________
भीष्मजन्मकारणे पवित्रवारिपूरिते देवलोकपुण्यवाहिनीति लोकविश्रुते । स्नानपानपुण्यभावमानवैर्विराजिते भारतीयगेहगेहदेवपीठपूजिते ॥६॥
भक्तमुक्तिदायिनीति सज्जनैः प्रशंसिते देवभावपूरिताम्बुपूर्णपूतवाहिनि । तीरवासिमर्त्यपावनेति लोकविश्रुते शीतशैलसम्भवे गिरीशमस्तकस्थिते ॥७॥
वेदमध्यभागशंसितप्रभावशोभिते वाद्यमिश्ररम्यगानतत्परैर्विराजिते । वेदपाठकोविदैरनन्तभाक्तिपाठिते मानवान्त्यकालबिन्दुपानमोक्षदायिनि ॥८॥
स्नानकाले पठेद्यस्तु गङ्गाष्टकमिदं शुभम् । गङ्गास्नानफलं सोऽपि विन्दते नात्र संशयः ॥९॥
१६
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org