Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 16
________________ Doo0000666Dododcoldoc@@ - ओहारिणि अप्पियकारिणि च भासं न भासेज्ज सया स पुज्जो ॥ (९.३.९) (अवधारिणीमप्रियकारिणीं च भाषां न भाषेत सदा स पूज्यः ।) (अवधारिणी = कदाग्रहयुता) सत्ये 'इदमित्थ'मिति श्रद्धाऽऽवश्यकी, न तु 'इदमित्थमेवे'ति कदाग्रहः । सत्यमपि श्रुतिसुखदं वक्तव्यं, न तु कठोरम् । स्वर्णखण्डमपि तप्तं भवति चेत् को वा तद् गृह्णीयात् ? - अकोउहल्ले य सया स पुज्जो ॥ (९.३.१०) (अकुतूहली च सदा स पूज्यः ।) कौतुकमनवधानतासम्पादकम् । अवधानमन्तरेण सामान्यस्याऽपि कार्यस्य सम्पूर्ति१ःशका, का पुनर्वार्ता महत्तासम्पादनस्य ? किञ्च, कतकप्रियो जनोऽगम्भीरो भवति । अगम्भीरस्य पूज्यता नाऽङ्गीक्रियते एव लोके इति तु न पुनर्वक्तव्यं खलु ? - जो रागदोसेहिं समो स पुज्जो ॥ (९.३.११) (यो रागद्वेषाभ्यां समः स पूज्यः ।) रागकलङ्केन यस्याऽन्तःकरणं न मलिनीभूतं, द्वेषज्वालया च न दग्धं, य: सर्वदा निस्तरङ्गः, सर्वत्र मध्यस्थः, स कथङ्कारं लोके पूज्यो न भवेत् ? - जिइंदिए सच्चरए स पुज्जो ॥ (९.३.१३) (यो जितेन्द्रियः सत्यरतः स पूज्यः ।) इन्द्रियजये सति तृष्णा निवर्तते । ततश्चोपशान्तिः सम्प्राप्यते । उपशान्त एवाऽन्यान् तृष्णादुःखदग्धान् शान्त्यमृतसिञ्चनेन सान्त्वयितुमर्हति । इत्थमेव यस्य चित्तं नित्यं सत्ये एव रमते स एव लोकं सत्याभिमुखं कर्तुं, उन्मार्गात् सन्मार्ग प्रापयितुम्, असदन्धकारात् सत्तेजः प्रदर्शयितुं च शक्नोति । एवं महोपकारी स पूजनीयो भवेदेव । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132