Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
निर्दन्त्यबन्धाख्येन चित्रकाव्यभेदेन ॥ श्रीपार्श्वेश्वरस्तोत्रम् ।।
विजयनेमिसूरीश्वरशिष्यः
स्व. प्रवर्तकमुनिश्रीयशोविजयः श्रीपाचं प्रणमामि पापहरणं मायाविघट्ट परं गाम्भीर्ये परमर्णवं प्रभुमहं गीर्वाणपूज्यक्रमम् ॥ श्रीशुभ्रांशुमुखं परं गुणकरीं जीवे घृणां शेमुषीं कुर्वाणं जडभावचूर्णकवरं चञ्चूर्यमाणागमम् ॥१॥ आचारेशमहं कृपापरिणमज्जीवोपकारक्षमैः वाक्यैः पापघटाविघट्टकमहावेगप्रभावाकरैः ॥ जीवेषूरुगुणप्रवाहचयमाचक्राणमिष्टं भुवि विश्वव्यापियशोभरं च महये श्रीपार्श्वमीड्यं प्रभुम् ॥२॥ गीर्वाणेशकिरीटकोटिक्षणाचेक्रीयमाणारुणं विश्वश्रेष्ठगुणं क्रमप्रभवकं बिभ्राणमाढ्यं रुचा ॥ श्रीशङ्केश्वरमण्डकं भविभरप्रेमैकगेहं परं श्रीयोगीश्वरशक भूपरिवृद्धैः पूज्यं महर्षिं श्रये ॥३॥ विश्वेडपारभवार्णवप्रवहण ! श्रीशूकवारीश्वर ! विश्वे मोहमहीरुहोरुपरशो ! रोषाचरे शम्बक ! ॥ प्रौढश्रीगुणराजिपङ्कजगणेऽवश्यायराशिं विभो ! मायां मे हर विज्ञ ! पूरुषवर ! प्राणप्रियेश ! प्रभो ! ॥४॥ श्रीमोहापहरं परं प्रभुमहं पुण्येशमीशं श्रियां वाग्पीयूषविवर्षकं परशिवप्रायं परं प्राणिनाम् ॥ श्रीमारप्रविणाशमेव वपुषा श्रीहाटकश्रीहरं ईडे पार्श्वविभुं च पूरुषवरं श्रीपूरुषेड्यश्रियम् ॥५॥ श्रीकाम्यं शशिभाभमीशममरैः पूज्यक्रमाम्भोरुहं कार्याकार्यविवेचकागमवरं पुण्यप्रवाहार्णवम् ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132