Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
IITHLILLLLLLAALITIES
பாபாபாபாபாபாபாரார்
X*
STOTRUCHARITERIOR
IIIIIImmm
INDIFILMIRMILITY
*
H
ENA BALOS
TITIATImmi
HTTAMITIOLLLLLLITILITY
पादिबन्धाख्येन चित्रकाव्यभेदेन to|श्रीपार्श्वनाथस्तोत्रम् ||
विजयनेमिसूरीश्वरशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः
पुण्यपुञ्जपरिपूरितैः परैः पूरुषैः प्रपरिपूजितः परम् ॥ पापपुञ्जपरिपेषणे पटुः पावनः परमपूरुषः परः ॥१॥ पूज्यपादपरमप्रियः प्रभुः प्रेमपाशपरिपन्थिपेषणः ॥ पद्मपङ्क्ति परिपेलवः परं पीडितप्लवपिषः प्रपाटवः ॥२॥ पादपांशपविता प्रतिश्रयः प्राणिनां प्रशमपेटकप्रदः ॥ पार्थिवप्रणतपादपद्मकः प्रार्थितप्रददपारिजातकः ॥३॥ पातु पापपटलात् परिग्रहं प्रत्यजनु परिहरन् प्रपीडनम् ॥ प्राणिनां प्रमदपूरणः पतिः पारगः प्रभवपाथसः प्रभुः ॥४॥ प्राणिनां प्रियपदप्ररोपकः पारिजातपरताप्रणोदकः ॥ पूज्यपक्तिपरिपूजितः प्रियः पार्श्वपारगतपूरुषः परः ॥५॥
॥ पञ्चभिः कुलकम् ॥ पार्श्वनाथपदपङ्कजं परं प्राणिनां परपथप्रकाशकम् ॥ पावनं परमपूरुषप्रियं पातु पापपटलप्रमोचकम् ॥६॥ पिष्टपेषणपटुत्वपूरितः पेषयेत् प्रथमतः प्रपिष्टकम् ॥ पूर्वदेवपुरुहूतपार्थिवैः पूजितं प्रभुपदं प्रपूजये ॥७॥ पूज्य: पण्डितपर्षदां परपथप्राभासकः पालकः पीयूषप्रविपातपावनपदः पूर्णप्रभः प्राणिनाम् ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132