________________
IITHLILLLLLLAALITIES
பாபாபாபாபாபாபாரார்
X*
STOTRUCHARITERIOR
IIIIIImmm
INDIFILMIRMILITY
*
H
ENA BALOS
TITIATImmi
HTTAMITIOLLLLLLITILITY
पादिबन्धाख्येन चित्रकाव्यभेदेन to|श्रीपार्श्वनाथस्तोत्रम् ||
विजयनेमिसूरीश्वरशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः
पुण्यपुञ्जपरिपूरितैः परैः पूरुषैः प्रपरिपूजितः परम् ॥ पापपुञ्जपरिपेषणे पटुः पावनः परमपूरुषः परः ॥१॥ पूज्यपादपरमप्रियः प्रभुः प्रेमपाशपरिपन्थिपेषणः ॥ पद्मपङ्क्ति परिपेलवः परं पीडितप्लवपिषः प्रपाटवः ॥२॥ पादपांशपविता प्रतिश्रयः प्राणिनां प्रशमपेटकप्रदः ॥ पार्थिवप्रणतपादपद्मकः प्रार्थितप्रददपारिजातकः ॥३॥ पातु पापपटलात् परिग्रहं प्रत्यजनु परिहरन् प्रपीडनम् ॥ प्राणिनां प्रमदपूरणः पतिः पारगः प्रभवपाथसः प्रभुः ॥४॥ प्राणिनां प्रियपदप्ररोपकः पारिजातपरताप्रणोदकः ॥ पूज्यपक्तिपरिपूजितः प्रियः पार्श्वपारगतपूरुषः परः ॥५॥
॥ पञ्चभिः कुलकम् ॥ पार्श्वनाथपदपङ्कजं परं प्राणिनां परपथप्रकाशकम् ॥ पावनं परमपूरुषप्रियं पातु पापपटलप्रमोचकम् ॥६॥ पिष्टपेषणपटुत्वपूरितः पेषयेत् प्रथमतः प्रपिष्टकम् ॥ पूर्वदेवपुरुहूतपार्थिवैः पूजितं प्रभुपदं प्रपूजये ॥७॥ पूज्य: पण्डितपर्षदां परपथप्राभासकः पालकः पीयूषप्रविपातपावनपदः पूर्णप्रभः प्राणिनाम् ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org