SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ IITHLILLLLLLAALITIES பாபாபாபாபாபாபாரார் X* STOTRUCHARITERIOR IIIIIImmm INDIFILMIRMILITY * H ENA BALOS TITIATImmi HTTAMITIOLLLLLLITILITY पादिबन्धाख्येन चित्रकाव्यभेदेन to|श्रीपार्श्वनाथस्तोत्रम् || विजयनेमिसूरीश्वरशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः पुण्यपुञ्जपरिपूरितैः परैः पूरुषैः प्रपरिपूजितः परम् ॥ पापपुञ्जपरिपेषणे पटुः पावनः परमपूरुषः परः ॥१॥ पूज्यपादपरमप्रियः प्रभुः प्रेमपाशपरिपन्थिपेषणः ॥ पद्मपङ्क्ति परिपेलवः परं पीडितप्लवपिषः प्रपाटवः ॥२॥ पादपांशपविता प्रतिश्रयः प्राणिनां प्रशमपेटकप्रदः ॥ पार्थिवप्रणतपादपद्मकः प्रार्थितप्रददपारिजातकः ॥३॥ पातु पापपटलात् परिग्रहं प्रत्यजनु परिहरन् प्रपीडनम् ॥ प्राणिनां प्रमदपूरणः पतिः पारगः प्रभवपाथसः प्रभुः ॥४॥ प्राणिनां प्रियपदप्ररोपकः पारिजातपरताप्रणोदकः ॥ पूज्यपक्तिपरिपूजितः प्रियः पार्श्वपारगतपूरुषः परः ॥५॥ ॥ पञ्चभिः कुलकम् ॥ पार्श्वनाथपदपङ्कजं परं प्राणिनां परपथप्रकाशकम् ॥ पावनं परमपूरुषप्रियं पातु पापपटलप्रमोचकम् ॥६॥ पिष्टपेषणपटुत्वपूरितः पेषयेत् प्रथमतः प्रपिष्टकम् ॥ पूर्वदेवपुरुहूतपार्थिवैः पूजितं प्रभुपदं प्रपूजये ॥७॥ पूज्य: पण्डितपर्षदां परपथप्राभासकः पालकः पीयूषप्रविपातपावनपदः पूर्णप्रभः प्राणिनाम् ॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy