SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Desafios Jain Education International 2010_04 पायैः पूजितपादकः परपथः प्राप्तप्रकर्षः प्रभुः पार्श्वः पातु परप्रभावपरमः पापात् परं प्राणिनाम् ॥८॥ ॥ अथ कविनामगर्भश्चक्रबन्धः ॥ यस्मात्प्रापुरशेषशोक कलहक्रोधव्रजा अत्ययं शोभाभासितभूघनप्रकलितो विश्वप्रपूज्य मुनिः ॥ विज्ञैर्वन्दितपूज्यपादक मलः पार्श्वः सतां बल्लभः जन्तुक्षेमकरो वरस्सकनकाभासः श्रिये स्तान्मम ॥९॥ सर्वेऽखर्वकु गर्वपर्वरहिताः प्राज्ञाः प्रियं प्राणिनाम् सर्पहरं वरं शिवकरं सारं सदा सादरम् ॥ श्री पार्श्वस्य नवन्नवन्नवनरा भक्त्या भवच्छेदनं कण्ठाग्रे कलयन्तु कौतुककरं कौटिल्यकुण्ठा इदम् ॥१०॥ पादिप्रबन्धक लिता वचनावलीयं पार्श्वस्य पादकमले भ्रमरावलीव भूयात् सदा सुखमधुक्षरणा निविष्टा स्वाराधनैकनिपुणस्य बुधस्य चिते ॥११॥ इति श्रीविततपाण्डित्यताण्डवताण्डवितकीर्त्तिकौमोदीक श्रीमद्विजयनेमिसूरीश्वरपादपद्मनिर्यन्मकरन्दविन्दुतुन्दिलचितभ्रमस्य शोचिजयविरचितं पादिपदकदम्बमयपार्श्वाष्टकं स्तोत्रं समाप्तम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy