________________
Desafios
Jain Education International 2010_04
पायैः पूजितपादकः परपथः प्राप्तप्रकर्षः प्रभुः पार्श्वः पातु परप्रभावपरमः पापात् परं प्राणिनाम् ॥८॥
॥ अथ कविनामगर्भश्चक्रबन्धः ॥
यस्मात्प्रापुरशेषशोक कलहक्रोधव्रजा अत्ययं शोभाभासितभूघनप्रकलितो विश्वप्रपूज्य मुनिः ॥ विज्ञैर्वन्दितपूज्यपादक मलः पार्श्वः सतां बल्लभः जन्तुक्षेमकरो वरस्सकनकाभासः श्रिये स्तान्मम ॥९॥
सर्वेऽखर्वकु गर्वपर्वरहिताः प्राज्ञाः प्रियं प्राणिनाम् सर्पहरं वरं शिवकरं सारं सदा सादरम् ॥ श्री पार्श्वस्य नवन्नवन्नवनरा भक्त्या भवच्छेदनं
कण्ठाग्रे कलयन्तु कौतुककरं कौटिल्यकुण्ठा इदम् ॥१०॥
पादिप्रबन्धक लिता वचनावलीयं पार्श्वस्य पादकमले भ्रमरावलीव भूयात् सदा सुखमधुक्षरणा निविष्टा स्वाराधनैकनिपुणस्य बुधस्य चिते ॥११॥
इति श्रीविततपाण्डित्यताण्डवताण्डवितकीर्त्तिकौमोदीक श्रीमद्विजयनेमिसूरीश्वरपादपद्मनिर्यन्मकरन्दविन्दुतुन्दिलचितभ्रमस्य शोचिजयविरचितं पादिपदकदम्बमयपार्श्वाष्टकं स्तोत्रं समाप्तम् ॥
For Private & Personal Use Only
www.jainelibrary.org