SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ निर्दन्त्यबन्धाख्येन चित्रकाव्यभेदेन ॥ श्रीपार्श्वेश्वरस्तोत्रम् ।। विजयनेमिसूरीश्वरशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः श्रीपाचं प्रणमामि पापहरणं मायाविघट्ट परं गाम्भीर्ये परमर्णवं प्रभुमहं गीर्वाणपूज्यक्रमम् ॥ श्रीशुभ्रांशुमुखं परं गुणकरीं जीवे घृणां शेमुषीं कुर्वाणं जडभावचूर्णकवरं चञ्चूर्यमाणागमम् ॥१॥ आचारेशमहं कृपापरिणमज्जीवोपकारक्षमैः वाक्यैः पापघटाविघट्टकमहावेगप्रभावाकरैः ॥ जीवेषूरुगुणप्रवाहचयमाचक्राणमिष्टं भुवि विश्वव्यापियशोभरं च महये श्रीपार्श्वमीड्यं प्रभुम् ॥२॥ गीर्वाणेशकिरीटकोटिक्षणाचेक्रीयमाणारुणं विश्वश्रेष्ठगुणं क्रमप्रभवकं बिभ्राणमाढ्यं रुचा ॥ श्रीशङ्केश्वरमण्डकं भविभरप्रेमैकगेहं परं श्रीयोगीश्वरशक भूपरिवृद्धैः पूज्यं महर्षिं श्रये ॥३॥ विश्वेडपारभवार्णवप्रवहण ! श्रीशूकवारीश्वर ! विश्वे मोहमहीरुहोरुपरशो ! रोषाचरे शम्बक ! ॥ प्रौढश्रीगुणराजिपङ्कजगणेऽवश्यायराशिं विभो ! मायां मे हर विज्ञ ! पूरुषवर ! प्राणप्रियेश ! प्रभो ! ॥४॥ श्रीमोहापहरं परं प्रभुमहं पुण्येशमीशं श्रियां वाग्पीयूषविवर्षकं परशिवप्रायं परं प्राणिनाम् ॥ श्रीमारप्रविणाशमेव वपुषा श्रीहाटकश्रीहरं ईडे पार्श्वविभुं च पूरुषवरं श्रीपूरुषेड्यश्रियम् ॥५॥ श्रीकाम्यं शशिभाभमीशममरैः पूज्यक्रमाम्भोरुहं कार्याकार्यविवेचकागमवरं पुण्यप्रवाहार्णवम् ॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy