Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 112
________________ 106 अव + V अवट - अव + Vत अवदात अवधि to cry out. सुरत्राणेनोचे-कुतोऽस्मिन् प्रस्तरे पादं न ददासि ? तेनोचेमहावीरोऽसौ कथ्यते । सुरत्राणोऽवकूयद्य[य]सावीदृग् नाम बिरुदं धत्ते तदा कस्मान्मौ नेन स्थितः। Int. 30.30-31. m. a pit, a well. 27.20; 127.13. Vide PC., PK. (causal) to take off from the body as an ornament). द्वारभट्टस्य तस्मिन् शृङ्खले दत्ते नृपेणोक्तमवतारय। 40.31. cf. Guj. उतारवू. Vide उद् + Vतृ. n. brilliance, excellence, glory. मह( . त्य?)वदातवती विज्ञप्तिका निमन्त्रणार्थ प्रहिता । तत्रेदं काव्यम् - इदं ज्योतिर्जालं जटलितविहायःस्थलमलं सखे मा माणिक्य प्रथय परितः सर्वहरितः । अयं गुजापुजाभरणसुभगं भावुकवपुः पुलिंद्राणा( ० दाना ?)मिन्द्रस्तव नहि परीक्षाक्षममति:। तथापि सूरयो नायाताः । तदा द्वितीयविज्ञप्तिकायां श्लोकोऽयं प्रहितः । तद्यथा “जडसङ्गमे प्रहषीं (१) द्विजिह जनवल्लभोऽतितुच्छपदः । वटका |" अनेन श्लोकेन सूरयो रुष्टाः । तत आशीर्वादे विशेषावदाते श्लोकोऽयं प्रहित: वंशा परिस्फूर्त्या रे पिञ्जन ! विज़म्भसे । . गुणालीजन्महेतूनां तूलानां हृद्विपाटयन् ॥ 76.24-33. m. knowledge by which one can see objects up to a parti cular अवधि or distance. 97.14, 15; 100.27. [A Jaina technical term.] Vide PK. . f. service, attendance. श्रीवीसलदेवस्याग्रेऽवसरे जायमाने रागानमिज्ञरय राज्ञो रागसकेताः कृताः सन्ति श्रीनागलदेव्या । श्रीरागस्य शरीरं, वसन्तस्य कुसुमं, भैरवस्य मेरीरवः, पञ्च मस्याङ्गुलिएश्चकं, मेघरागस्याकाशः, नट्टनारायणस्य चक्र, कानडा कर्णः, धनासी धान्यं, नाटसारि पासकः, सोरठी पश्चिमा, गूर्जरी सिंहासनं, देवशाखायां द्वारशाखादर्शनम्-एवम् | एकदा कोऽपि बइकारः समागतो देवशाखायामवलगां करोति । राजा रागं न वेत्ति । राज्ञी तु वारं वारं द्वारशाखां दर्शयति । एवं बइकारेणोक्तम्-राज्ञि ! भवती चेत् द्वारशाखां विदारयति, ततोऽपि राजा न वेत्ति । 79. 1-63; एवमुक्ते तया मन्दं २ द्रव्यं पितृगृहे प्रविष्टं कृतम् | एकदा निशि गृहं ज्वालितम् । तदनु निर्धनतयात्म चतुर्थकुटुम्ब निःसृतम् । कस्मिन्नपि नगरपाद्रे सम्बलमिषेण पिता गतः, मातापि गता, सोऽपि तां विहाय गतः । सा तु द्रव्यबलेन राजकुमारवेषं विधायावलगां जग्राह ।.... त्रयमपि तया सड्गृहीतम् | II2. 26-29; ततो दत्ता हस्तिपदरक्षा । ततश्चतु पथे लोकैः सह कलहं कृत्वाऽऽगतः । ततो राज्ञा कस्यापि पूर्वव्यापारिणो नित्यमवलगां विदधतः पदभ्रष्टस्य हत्तिपदे रक्षाव्यापारो दत्तः । 115. 22-24. [In the first quotation it is mentioned that the songster was attending upon the king by singing the musical mode of देवशाखा which is popularly known as देशाख.] cf. Desi ओलग्गा; Pkt. ओलग्ग; Old Guj. ओलग; Old Mar. ओलग, वोळग, वोळगवट; उलिग; Modern Guj. ओळग; Kannada अळिग; Mar. ओळगणे. Vide उलगा, ऑलगा. Vide Sabda ane Artha, p. 152 for details about the derivation etc. of this vocable. अवलमा .

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248