Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 240
________________ 234 कासि f. Banaras, Kāśi. PC. 74.6; 113.14. cf. Pkt. aret. Vide PK. कासी. कुतिगिया कुरुकुल्लादेवी केवल केवलिन् कोपकालानल कोशागार ___m. a jester. PPS. 47.25. [This is the oblique form of कुतिगिउ, ___Apabhramsa derivative of Skt. कौतुकिन् .] Vide PC., PK. कौतुकिन्. f. N. of a mother-goddess. मान्त्रिकैः श्रीयशोभद्रसूरिभिरतुल्यकुरुकुल्लादेवी प्रसादलब्धवरैः PC. 68.23-24:-- n. Omniscience. PC. 69.21. [A Jaina technical term.] Vide केवलिन् ; also vide PK., PPS. m. one possessing the Kevalajināna. PC. 68.15, 16. [A Jaina technical term.] Vide केवल ; also vide PPS. m. a title of King Paramarddin of the Kuntala country; lit.: 'destructive fire incarnate when in wrath'. अथ स परमहिनामा नृपो जगत्युदाहरणीभूतं परमैश्वर्यमनुभवन् निद्रावसरवर्ज रात्रिन्दिवं निजौजसा विच्छुरितं छुरिकाभ्यासं विदधानोऽशनावसरे परिवेषणव्याकुलं प्रतिदिनमेकैकं सूपकारमकृपः कृपाणिकया निघ्नन् षष्टयधिकेन शतत्रयेण भक्तकाराणां वर्षे निषेव्यमाणः कोपकालानल इति बिरुदं बभार | PC. II6.14-17. m. a library. राजवाडकुम्भिकुम्भे तत्पुस्तकमारोप्य सितातपवारणे ध्रियमाणे चामर ग्राहिणीचामरयुग्मवीज्यमानं नृपमन्दिरमानीय प्राज्यवर्यपूजापूर्व कोशागारे न्यधीयत । PC. 60.15-61.1-2. Vide PK. कोश in the same sense, and PPS. et in another sense. m. one who makes a sword, a sword-maker. इतः प्रातर्दन्तधावनं कृत्वा नगरान्तः प्रविशति । तावत्खड्गकरवैज्ञानिकं ददर्श । तेन खड्गो दत्तो वन्दितः । PPS. 39.II-I2. m. one of the chief disciples of a Tirtharkara ; lit. : 'head of a gana or an assemblage of monks'. गणभृत्प्रभावकतया नवाङ्गवृत्तिकारकश्रीअभयदेवसूरिप्रकटीकृतस्य श्रीस्तम्भनकतीर्थस्य विशेषोन्नत्यै श्रीसद्धेन चिन्तायकत्वे नियोजितः। PC. 107.25-26. [A Jaina technical term.] Vide PK., PPS. गणधर. to bury alive. 'यः कश्चिदस्या आधाने पुत्रः स एवात्र नृपो भावी, चेद्वहस्पतिमतं प्रमाणम् ' ...। अथ खेदमेदुरमना नृप आप्तपुरुषैस्तां ग पूरीकतुं प्रारभ्यमाणामिष्टं दैवतं स्मरेत्यमिहिते सा मरणभयव्याकुला प्रदोषकाले यावत्ताननुज्ञाप्य शङ्काभङ्गं कुरुते तावत्सा प्रसूतं पुत्रं तत्र परित्यज्य पुनरुपागता गर्तापूरीकृत्य पुनरपि राज्ञे विज्ञपयाञ्चक्रुः । PC. 109.26-30-IIO.I. Vide PC., PPS. गर्त्तापूर the foundation of a building'. . m. the city of Junagadha (in Saurastra); lit.: 'the hill fort'. PC. 63.20. खडगकर गणभृत् गतपूरी-/ गिरिदुर्ग

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248