Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 238
________________ अनाकर्णितका अन्तःपुर अन्तरीप अन्तर्भूत् अन्त्याराधना आकार ADDENDA f. non-hearing, not listening to अथ तैर्महर्षिपण्डितैः खण्डनतर्कादिप्रमाणप्रवीणैस्तस्मिन्नर्थे ऽनाकर्णितकयाऽवज्ञाते सति श्रीदेवाचार्यजामि तपोधनां शीलसुन्दरीं चेटकैरधिष्ठितां विधाय नृत्यजलानयनादिभिर्विविधाभिर्विडम्बनाभिर्विडम्ब्य तेषु चेटकेष्वपहृतेषु तां भृशं पराभवान्निर्भर्त्सनाप रामपवार्य चिन्तापरोऽस्थात् । PC. 66. 10-13. n. a resident of a king's harem, a queen. मदनरेखेति तस्य राज्ञी । अन्तःपुरप्राचुर्यात् तां प्रति विरक्तचेता नृपतिरिति, पतिसंवननकर्मनिर्माणव्यापृता नानाविधान् वैदेशिकान् कलाविदश्च पृच्छन्ती PC 118. 4-6 Vide PPS.; also PK. अन्तःपुरी. m., n. a promontory. 'जलधेरधिष्ठातृदैवतमहमि 'ति स्वं ज्ञापयन् अयं मदीय एव सूनुः, तदस्मै साम्राज्योचितां नव्यां भुवमहमेव दास्यामीत्यभिधाय कचित् कचित् पयस्यपहृत्यान्तरीपान् प्रादुश्चकार । तानि सर्वाण्यपि लोकेषु कौङ्कणानीति प्रसिद्धानि । PC. 118.12-18. [In Monier Williams' and Apte's Dictionaries one of the meanings of this word is an island'; but here the meaning is definitely a promontory' and not ' an island', as is clear from the last sentence of the above quotation.] adj. with implied causal sense. नासावंशनिरोधन गिणिगिणत्पाठप्रतिष्ठारुचिः सोऽयं हेमडसेवड : पिलपिलत्खल्लि : समागच्छति ॥ इति तदीयममन्दं निन्दास्पदं वचनमाकर्ण्यान्तर्भूतण्यर्थवत्तर्जनापरं वचः प्रभुभिरभिहितम् - पण्डित ! विशेषणं पूर्वमिति भवता किं नाधीतम् ? अतः परं सेवडहेमड इत्यभिधेयमिति ’। PC. 92.24 [ ण्यर्थ is a grammatical term. णि stands for the affix for which is applied to any root in order to form a causal base. ] f. meditation with a vow when one's end is drawing near. PC. 86.30. Vide PC. अन्त्याराधनक्रिया, आराधना, पर्यन्ताराधना; PK. अन्त्याराधना, आराधना, पर्यन्ताराधना; PPS. आराधना. m. identity. अथ कस्मिन्नप्यवसरे नृपः स्वदेशपण्डितानां पाण्डित्यं श्राघमानो गूर्जर - देशमविदग्धतया निन्दन् स्थानपुरुषेणाभिदधे - 'अस्मद्देशीयाबला - गोपालयोरपि भवदीयो प्रणीः पण्डितः कोऽपि न तुलामधिरोहती 'ति विज्ञप्ते नृपस्तं मृषाभाषिणं चिकीर्षुराकारसंवृत्त्या कियन्तमपि कालं विलम्बमानः स्थानपुरुषेण तद्वृत्तान्तं ज्ञापितः श्रीभीमः स्वदेशसीमान्तनगरे विदग्धाः काश्चित्पणस्त्रियः कांश्च गोपवेषधारिणः पण्डितान् मुक्तवान् । PC. 45.7-11 ; नृपस्तदाकार संवरणेनाऽपन्हवं विधायाऽपरस्मिन्दिवसे नृपसङ्केतितैमल्लैस्तदङ्गभङ्गं कृत्वा नेत्रयुगं समुद्धृत्य च तं तदावासे प्रस्थापयामास । PC. 79.1-3. Vide PK.

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248