Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 236
________________ 230 (जयात्रा हराम हरिसिद्धि f. a pilgrimage to Mecca. 66.17,18. Vide PK. हज. m. a shop. परमेकेन पुरुषेण हट्टमध्यस्थितेन राजा न नमस्कृतः। 22.6-7, अपरं च रोगिणा बलहट्टेषु भेषजान्नादि ग्राह्यम् । 24-25; ततः स नरैधृत्वा नीयमानो निरोधार्थ शून्यं हर्ट विवेश | 32.19-20; मणिकारहट्टे वुर्धरकान् घर्षति । 33.10; कदाचिदुज्जयिन्यां चर्मकारहट्टे सिद्धेशो विनष्टः श्रुतः। 38.28 ; अस्मिन् सम्मुखे हट्टे गत्वा दीपच्छायायां करं प्रक्षिप्य चणकमुष्टिं समानय । 39.5-6; हहान् दीयमानान् दृष्ट्वा पृष्टम् । 44.16; राज्ञः स्थालं गृहीत्वा चौरैस्तस्व श्रेष्ठिनो हट्टे व्ययितम् । 46.1617%; वस्तुपाल-तेजःपालौ हई मण्डयतः। 54.25, 32; लवदोसिकहहे सायमुपविष्टः । 78.12; श्रेष्ठिहट्टे उपविष्टः । 109.12; एकेन व्यवसायप्रयोगात् कस्यापि हट्टे द्रव्यमुपार्जितम् । II3.73; हदृशोभायां तैलिकेन सूचिकेन स्वविज्ञानेन निर्गर्वः कृतः । II9.17-18. Vide PC., PK. n. faithlessness, dishonesty: इतः सुरत्राणः जनन्याः सम्मुखमाययौ । गुरुरुक्तः सुखेन यात्रा कृता ? | वस्तुपालप्रसादेन । हिन्दुकं किं प्रशंसयसि । तेनोक्तम्-तस्य भक्तिः सा या एकया जिहया वक्तुं न पार्यते । इदमुपायनम् । तदवलोक्याह-स किं याचते ? । प्रस्तरप्रयम् । एवं त्वं कथयन् हरामं जनयसि ? | किं करोमि ?-तस्य सा भक्तिर्ययाऽहं बलादपि कथाप्ये । सुरत्राणेन फलहीत्रयमर्पितम् । 66.21-24. cf. Arabic harám, prevalent in several modern Indian langu ages. f. N. of a mother-goddess. 5.31. Vide PK. हरसिद्धि. f. a portable grate. भव्यशीतरक्षा पार्थे हसन्तिका च रात्री सुप्तः । 17.13. n. an elephant-stable. 115.22, 23. For quotation vide great पदरक्षा. the keepership of the elephant-stable. ततो दत्ता हस्तिपदरक्षा। ततश्चतुष्पथे लोकैः सह कलहं कृत्वाऽतः। ततो राज्ञा कस्यापि पूर्वव्यापारिणो नित्यमवलगां विदधत: पदभ्रष्टस्य हस्तिपदे रक्षाव्यापारो दत्तः । चतुष्पथे तत्र डालं दत्त्वा यो य आयाति तस्य तस्याग्रे वदति-अत्र राज्ञो गजशाला भविता; अत्र पुनः पट्टहस्तिन आलानस्तम्भो भावी । 115.22-25. ind. through. देवदत्तेन व्यवहारिणा प्रवहणगतेन एकस्यात्मीयवणिक्पुत्रस्य हस्ते चत्वार्यमूल्यकानि रत्नानि गृहे कलत्रयोग्यानि प्रहितानि । III.21-22. Vide शय. In Guj. हस्ते is still used in exactly the same sense. m. a farmer. 45.18; 46.12. Vide PK. m. a Hindu. 66.22. Vide हीन्दू. same as हिन्दुक. Int. 31.30. . (causal) to be defeated. यो हारयति तेन पुस्तकानि ज्वाल्यानि 16.10; कुमुदचन्द्रो हारित-इति 30.1; हरिहर! त्वया हारितम् । 77.21; एकदा रममाणेन हारितस्। 105.30, 31; मयाऽत्र पत्तने श्रीदेवाचार्याणां पुरतस्तथा श्रीपालस्य पुरतो हारितम् | Int. 16.33. Vide PK. हसन्तिका हस्तिपद हस्तिपदरक्षा हस्ते हालिक हिन्दुक हीन्दू

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248