Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 243
________________ 237. प्रतल प्रतिहस्तक प्रायोपवेशन n. फणि n. [1] a locality (in a city). तां पुरीं प्रविश्य कस्यापि पुरस्य स्थण्डिले निषण्ण एव सुष्वाप | PC. 121.7. [The names of various localities in a number of cities and towns in modern Gujarata take the suffix पुर or पुरा.] Vide स्थण्डिल. [2] body. PC. 6.9, Ig. Vide परपुरप्रवेशविद्या. adj. thin. भोजान्ते भोजनम् । शीततौं प्रावरणम् । प्रच्छादककदशनं भोजितः लादितश्च रात्री स्तोकान्नं स्निग्धम् । प्रतलमाच्छादनम् । शुषिरत्रम्बकस्तम्भान्तःप्रविष्टाग्नितापेन न शीता? राजा | PPS. 130.28-29. cf. Desi पत्तल; Guj. पातकुं; Mar. पातळ. -- m. a proxy, a deputy. इत्थं कियत्यपि गते काले स सचिवश्चमूसमूहवृतः प्रति नृपति प्रति प्रतिष्ठासुः स्वप्रतिहस्तकप्रायं कमपि प्रधानपुरुषं नृपतिसेवाकृते नियोज्य स्वयं देशान्तरविहारमकरोत् | PC. III.17-19. fast unto death. आज्ञाभङ्गादस्मास्वशस्त्रवधकारिषु पुत्रेषु को दण्ड उचितः । अतो राज्ञा प्रायोपवेशनपूर्वकं विंशत्यधिकवर्षशते पूर्णे चिताप्रवेशः कृतः। PC. 14.23-24. __m. a snake. राफमध्यान्निःसृतफणि: PPS. 45.23. m. a red-faced monkey. मा मङ्कड कुरूद्धेगं यदहं खण्डितोऽनया। रामरावणमुजाधाः स्त्रीमिः के के न खण्डिताः ।। PC. 24.13,32. cf. Pkt. मकड; Guj. मांकडो; Mar. माकड. n. non-belief (in Jainism ). PC. 36.10; 37.6; 119.16. Vide PK., PPS. a non-believer (in Jainism). PC, 83.14-15. also PC., PK. मिथ्यादृश्. to thwart. तैरुक्तम्-क यास्यसि । तेनोक्तम्-यत्र निर्वाहो भविष्यति । वयमत्रैव करिष्यामस्त्वयाऽस्माकं पुरे मेदोपद्रवो रक्ष्यः। स स्थितः । PPS. 101.32 33, मेदानामुपद्रवो रक्षणीयः। 34. m. an epithet of Kānhadadeva, sister's husband of King Kumārapāla, who helped him in securing the throne; lit.: 'proficient in installing a king on the throne'. PC. 78.26. Vide PK., where the epithet is given to King Ama of Gopagiri, who reinstated defeated kings on their thrones. n. a donkey. PPS. 47-33. [ A gender peculiarity.) n. the popular ceremony of waving over the head of the bride-groom a metal vessel containing salt. अथ सं० १२१६ मार्ग सुदि २ द्वितीयलग्ने बलवति संवेगमतगजारूढो रत्नत्रयवस्त्रालङ्कृतो दक्षिणपाणिबद्ध मिथ्यात्व मिथ्यावृष्टि राज्यस्थापनाचार्य रासम लवणावतारण

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248