Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 244
________________ .238 दानकङ्कणः सम्यक्त्वानुचरेण समं श्रद्धासहोदरया क्रियमाणलवणावतारणो गुरुभक्तिदेशविरतिजानणीभ्यां दीयमानधवलमङ्गल:.... PC. 127:33-35. [As is evident from the quotation, this waving is performed by the bride-groom's sister. This is a popular custom still -prevalent in Gujarata.] cf. Guj..-लूण उतारवं. Vide PC. लवणावतरण. Vवल to turn back, to return. _अत्रान्तरे कृतकृत्यो हेमचन्द्रो वलितः। PC. 60.22. Vide PK., PPS. वि + Vवह ( causal ) to marry, to take in marriage. विवाहयित्वा यः कन्यां कुलजां शीलमण्डिताम् । समदृष्ट्या न पश्येत स पापिष्ठतरः स्मृतः ॥ PC. II8.14. व्यन्तर m. a type of supernatural being of a low order. PC. 88.14. ___Vide PK., PPS. व्याख्यात adj. praised. अन्यदा वामनस्थलीवास्तव्यः पण्डितवीसलो लोलीयाणके गतः । तत्र जायमाने जागरणे व्यासेनकेन वाहगस्याग्रे लोलीयाणकं व्याख्यातम् । यदद्य मनुष्याणामेकादशसहस्रा उपोषिताः सन्ति । स्नानं कुर्वन्ति च । वीसलेनोक्तम्-किं स्नानेनामुना ?| पुरे मदीये लघुकास्मीरे वामनस्थलीनामनि गोलक्षमेकं वालहीओजेनिनदीद्वये स्नानं कृत्वा तृणमपि खादति | PPS. 114.21-24. cf. equivalent Guj. expression qaroj.. शासनदेवी . f. the presiding deity of the Jaina religion. PC. 83-5. Vide PPS.; also vide PC. शासनदेवता & PK. शासनदेवता-शासनदेवी. सङ्घाधिपति m. the leader of a pilgrim caravan. श्रीसङ्घाधिपतीभूय तीर्थयात्रो चिकीर्षुः PC. 92.22. Vide PC. सवाधिपत्य; PK., PPS. सङ्घपति. सरस्वतीकण्ठाभरण -n. a title of King Bhoja of Dhara; lit.: 'an ornament on ___ the neck of Sarasvati, the goddess of learning'. PC. 32.21. Vide PC., PK., PPS. सरस्वतीकण्ठाभरणप्रासाद m. N. of a monument built by King Bhoja of Dhara. PC. 40.1. Vide PK. सिद्धसारस्वत adj. one who has propitiated Goddess Sarasvati by chanting the Siddha-Sarasvata charm. इत्यादिभिः प्रसिद्धसिद्धसारस्वतोद्गारै नृपं रजयन् PC. 40.14. Vide PK. सूक्ष्मेक्षिका f. precision, accuracy; lit.: . 'very minute observation'. PC. 119.9. Vide PK. स्थण्डिल n. a circular platform at cross-roads. तां पुरीं प्रविश्य कस्यापि पुरस्य स्थण्डिले निषण्ण एव सुष्पाप । ततः प्रत्यूषे प्रेष्याभिस्तं तथावस्थितं प्राप्य विपणि

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248