Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 234
________________ 228 सोहल सौख्यासन स्तम्भतट स्थपुट Vस्था pron. sixteen. माङ्गः क्षत्रियः पाराच्यौ भूम्याम् । भोजने घृतकुतपः। दाढायां सोहल १, अपाटवे पथ्ये यवागूः, ५ माना । 133.4-5. [The word means the sixteenth part in the present context as is clear from the narration of the same story at PC. 72.9-13.]... 'n. same as सुखासन. इतो मन्त्रिणा तेजःपालपार्थात् अश्वशतद्वयम् , पदातिशत पञ्चकम् , सौख्यासनमेकम् चानायितम् । मन्त्रिणा पुरान्तर्वार्ता कृता-यद्राणकः श्रीवीरधवल एति । इति सम्मुखो निःसृतः । सईदोऽपि बहुना परिवारेण निःसृतः । आच्छादितं सुखासनम् , परं राणको न दृष्टः । 56.21-23. n.? modern Khambhāla, a flourishing port in the Kheda dis trict of Gujarata. असङ्के जाते तया पुच्या सह प्रीतिरभूत्। मात्रा ज्ञातवृत्तया वाहिनीमर्पयित्वा सपुत्रीकः प्रहितः । स्तम्भतटे गतः । तत्र पुत्रा जाताः। लूणिग-मल्लदेव-वस्तुपाल-तेजपालाः। 53.34-35. [In literature and inscriptions this town is mentioned as Stambhatirtha; while linguistically it would be more appropriate to derive the name Khambhāta from Skhambhatirtha. However, its men tion here as Stambhataţa is noteworthy. ] adj. uneven. 19.10. (causal) to deposit, to give as a deposit. तत्र स रङ्क इति ज्ञात्वा पूर्वनाममीतः सरसमलानु तत्र स्थापयाञ्चके। 82.19. cf. Pkt. थप्पण, थावण; Guj. थापण मूकवी. Vide PC. स्थापनिका. m. a syce? प्रातर्मालवेशमुकेरको वातप्रेरितो मुत्कल: समेष्यति । .....बहवोश्वाः प्रविष्टाः पुरान्तः । तथा महान्तमेकमश्वं दृष्ट्वा स्थानपालेन गले लगित्वोक्तम्-भव भव इति | 102.6-9.. m. a thing which is worshipped and respected as a symbol of one's preceptor. 49.14. cf. Pkt. ठवणायरिय. Also cf. Skt. - स्थापनासत्य ( Pkt. ठवणसच्च) 'a symbolic truth', e.g. one can describe as Tirtha nkara the image of a Tirthankara. [A Jaina technical term.] n. a large plate. स्वर्णस्थाले द्वात्रिंशत्कच्चोलकैर्वृते मण्डिते क्षीरमयं पक्वान्नं परि वेषितम् | 17.23-24%; कोऽपि स्थालं न मण्डयति । मन्त्रिणोक्तम्-स्थालानि किं न मण्ड्य न्ते ? 32.28; 36.21; 46.16; 63.19; 80.22; 97.5, 6%3B 102.17%; 107.29; 115.9%; Int. 32.I. Vide PC., PK. f. a dish, a plate. प्रत्यहं ढोये (?) जायमाने सुरङ्गाखानकैः खण्डिः पातयितु मारब्धा । पतिता कर्करकोष्ठके । स्थानान्तरस्थैः पत्तिमिर्धान्यं रन्धमानैः स्थाल्युच्छलात् परिज्ञाता। 50.34-51.I. Vide PK. present second person singular. "You appear to be a materialist.' तदनु चाङ्गदेवं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रणामपूर्व दुकूलत्रयं लक्षत्रयं च दौकितवान्। चाचिगः प्राह-क्षत्रियमूल्ये १०८०, अश्वमूल्ये १७५०, सामान्य स्थानपाल स्थापनाचार्य स्थाल स्थाली स्थूललक्षायसे

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248