Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 235
________________ 229 स्नात्र स्फाति Vस्फिट् . स्फोटिक स्यापि वणिजो मूल्ये नवनवति कलभा इति । स्वं लक्षत्रयं ददत् स्थूललक्षायसे । मत्सुतोऽनय॑स्तव भक्तिरनज़तमा तर्हि अस्य मूल्ये भक्तिरस्तु | द्रव्यं न लामि । 124.5-8. the ceremony of bathing an idol. सद्धेशो ललितापतिर्जिनपतेः स्नात्राम्बुकुल्यां सृजन् 62.33; स्नानावसरे सण्ढियकमुत्सुकं समागच्छन्तं वीक्ष्य 75-9-10; सर्वः स्नात्रपूजादि विधिविहितः। 76.16; 96.1; तत्र बिम्बं स्नानजलेन गलितं दृष्ट्वा मासद्वयक्षपणं कृतं......97.24; ToI.I. [A Jaina technical term.] Vide PK. f. growth, expansion. -- - नारीणां विदधाति निवृतिपदं ... श्वेताम्बरप्रोल्लसत्-कीर्तिस्फातिमनोहरं नयपथ प्रस्तारभङ्गीगृहम् । 127.26-27%3; अन्यदा श्रीभोजेन निशि सौधोपरिस्थितेन निजराज्यस्य स्फातिं विलोक्य गर्वितेन प्रोक्तमिति-Int. 21.35. to remove. तस्य केनापि गुप्तमुखदण्डकार्पणे प्रभुणा श्रीपादलिप्तेन उष्णोदकेन मदनं स्फेटयित्वा बुद्धयोन्मोचने.....92.26. cf.Guj. फेडq. m. a sort of skin-disease. लूता द्विचत्वारिंशत्, अन्धगडाः सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतं, विड्वराणि दोषाश्च सर्वे व्यनेशन् । 9.32-333; 13.4. Vide PK. n. repairs. कुहाडीया ५००, कुदालीया ५०० मार्गस्मारणाय । 59.29. cf. Pkt., Guj., Mar. समार. Vide समारणा; also vide PC. समारचन. n. a dream. देव! मम स्वमं जातं यत्-अहम्मदपुत्रमहमदं यदि सेनान्यं करोषि तदा ते जयः स्यात् । 89.34-90.:; नूतनकपर्दिना रात्रौ स्वमं प्रदत्तम्-101.7. [ A gender peculiarity. ] m. a father-in-law. 9.26,28. [A spelling peculiarity.] . m. a dog. 12.30; 48.25; 87.33. [A spelling peculiarity.] [1] to drive away with a loud cry. तत्पत्नी लाडबहुला, अतः सगर्वा । विनयं न करोति । सा भर्ना हकिता शिक्षिता च । 9.12-13. Vide PK. [2] to urge forward with a loud voice. स यशःपटहमारुह्य .... प्रतोली गतः। कपाटयो राचानि सम्मुखानि तैः करी विध्यते । स पश्चात् स्थितः। जेसलेन हक्कितः। करी कुपितः। कपाटाध ईषत् शुण्डाप्रवेश - प्राप्योद्धृतवान् । 23.30-31. [3] to scold with a loud cry. तैः सह कलहो जातः । कुट्टयित्वा व्रतिभिः पातिताः । मन्त्रिणोऽये रावां कर्तुमागताः। मन्त्रिणा व्रतिनो हक्किताः -कथमेवं कृतम् ? | 60.24-25. Vide PK. Vहकार्. ___Vide PK. Vहा, हक्का, Vहकार्; also PC. हक्का. स्मारण स्वप्न स्वशुर स्वान Vहक्क्

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248