Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 237
________________ हृदयसङ्घट हृदयास्फोट हेम हेमन् हेरक वाक है होडा m. death, lit. : — bursting of the heart'. पात्राष्टकं यावत्पुरप्रतोत्यामागतं सुखासनादि संहृत्य तावन्निर्गमे उक्तम् - अग्रे पत्तनं क ? | जनैरुक्तम्- ' पत्तनं दूरे' इति श्रुत्वा षण्णां हृदयसङ्घहो जातः । इतो द्वयस्योपर्याच्छादनं दत्तम् । द्वयं जीवितम् । 25.27-28 Vide हृदयास्फोट. m. death ; lit. : ' bursting of the heart' कुमुदचन्द्रो हारित - इति कृत्वा देशान्निष्काशितः । कुमुदस्याशोकवनिकां गतस्य हृदयास्फोटो जातः । राज्ञा तत्सर्वस्वमादाय प्रभूणां प्राभृतीकृतम् 1 30. I-2. हृदयस्फोट m. हृदयस्फोटान्मृतो व्यन्तरो जात: 84.27. हृदवस्फोटन n. ततो हृदयस्फोटनेन स स्वयं विनष्टः । 85.8 Vide हृदयसमूह. m. Hemacandra, a great Jaina savant who flourished in Gujarāta in the twelfth century A.D. (used in contempt). 125.22. Vide सेवड; also vide PC. 231 n. a gold coin. हेमकोटिपूजा विहिता । 36.9; हेमलक्ष १० राणकेन दत्ताः । 70.6. Vide सुवर्ण; also vide PK. हेमन्, हैमटकक. n. espionage, spying. ततोऽम्बडो समीपमेत्य अश्ववारपञ्चशतीं याचितवान् । स तां गृहीत्वोपरि पथेन हेरकं कृत्वा मल्लिकार्जुनं बेडायां स्थितमश्वान् वाहयन्तं प्राहभो ! शस्त्रं कुरु । 39.30-31. Vide PK. V हेर्, हेरिक. a habit, an interest. 27.21; 127. 14. Vide PC. m. ind. alas! अकार्षीदनृणामुर्वी विक्रमादित्यभूपतिः । स्वर्णे प्राप्ते तु है रङ्कस्तुरष्काकुलितां व्यधात् ॥ 1.2. f. a wager, a bet. एवं राजश्रीवीसलदेवस्य सदसि महं० सात्कस्य व्यासस्य च होडा जाता । यन्मनुष्यः सक्रोधो भवत्येव । 80.5-6. cf. Desī होड्ड; Guj., Hindi, Mar. होड ( f. ).

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248