Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 239
________________ 233 आनुपदिक आसेवना इलापाल उचिती उत् + Vतु m. a tracer of the foot-prints (of thieves etc.). PC. 77.18. Vide PC. पदिक. a type of special instructions at the time of initiation into monk-hood. संसारमसारमाकर्ण्य वैराग्यवानभयः पितरमापृच्छय दीक्षाग्रहणे ग्रहणासेवनारूपशिक्षाद्वययुतः समग्रसिद्धान्तपारगामी महाक्रियो जातः। PPS. 95.11-12. [A Jaina technical term.] Vide PPS. ग्रहणा... m. a king. PC. 107:7. . adoration, worshipping. प्रातरुज्जयन्तमारुह्य श्रीशैवेयक्रमकमलयुगलममलमभ्यर्च्य स्वयंकारितश्रीशत्रुक्षयावतारतीर्थे प्रभूतप्रभावनां विधाय, कल्याणत्रयचैत्ये वर्यसपर्यादिभिस्तदुचितीमाचर्य, स मन्त्री......PC. 101.3-5. [The Abhidhānarajendra, Vol. II, p. 730b explains उचितकरण as 'आज्ञाराधनायाम् '.] - [1] to alight from. लोहमय्यामर्गलायां भज्यमानायां बलाधिकतयान्त स्त्रुटितात्तस्माद्गजाकर्णाङ्गजमुत्तार्य स्वयं यावदवरोहति तावत्स गजः पृथिव्या पपात । PC. 59.8-9%; मर्मस्थाननिपीडितस्य गजस्य पुच्छभागं गृह्यन् तदीयातुलेन बलेनान्तस्त्रुटितस्य करटिन उत्तारिते हस्तिपके भूपतितः सोऽसुमि य॒युज्यत | PC. 72.21-22. [2] to cross. दुरिवारिपूरां कलविणिनाम्नी सरितमुत्तरन् परस्मिन्कूले आवासेषु दीयमानेषु...... PC. 80.29%; तो नदीमासाद्य पद्याबन्धे विरचिते तेनैव पथा यथानुक्रमं सैन्यमुत्तार्य....PC. 81.5-6. [3] (causal) to transport. तथा नन्दीश्वरकर्मस्थाये कण्टेलीयापाषाण सत्कजातीयषोडशस्तम्भेषु पावकपर्वतात् जलमार्गेणानीयमानेषु समुद्रकण्ठोपकण्ठे उत्तार्यमाणेषु, एककः स्तम्भस्तथा पङ्के निमग्नः यथा निरीक्ष्यमाणोऽपि न लभते । PC. 100.24-26. cf.Guj. ऊतरवू-उतार in all these senses. Vide PC. for one more sense; also vide PK., PPS. . f. the stalks of juwar or millet used as a forage for cattle. अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन वर्तमानस्य सकणशकणाम्बाभारमुद्बहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि । ततः शाकुनिकः पृष्टः । तेनोक्तम्-तव राज्यं भविष्यति । परं तव सन्ततिर्न भविता। यतो युगन्धरीधान्यं सर्वधान्योत्कृष्टम् , तेन राज्यम् । - यतः प्रभोहेंतोरिकः, तेन न सन्ततिस्तव || PPS. 45.18-21. cf. Guj. कडब f.; Mar. कडबा. m. N. of the chief elephant of King Kumārapāla of Gujarata; lit.: 'a lion in fights'. PC.79.16, 23, 27. Vide PK. m. an anchorite moving from place to place on pilgrimage. PC. 57.15, 233; 65.27%3; 71,28; 108.6%3; 123.12, 19, 20. Vide PK., PPS. कणाम्बा कलहपश्चानन कार्पटिक

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248