Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 141
________________ 135 V चिगचिम् चिट्टडक चिठडिका चित्रकवल्ली चीचु (causal) [1] to speak out in a quick manner. [2] to glisten. तया गाथा उक्ता चकिदुगं २, हरिपणगं ५, पणगं चक्कीण ७, केसवो ६, चक्की ८ । केसव ७, चक्की ९, केसव ८, दुचक्कि ११, केसी अ १२, चक्की अ १२ ।। इयं गाथा हरिभद्रेण गुण्यमाना श्रुता । अजानस्तत्र प्रविष्टः । प्रवर्त्तन्या उक्तम्-कः प्रविशत्यत्र ? | तेनोक्तम्-अतिचिगचिगापितम् । प्रवर्त्तन्या उक्तम्-नूतनं लिप्तं चिगचिगायते। 103.34-104.4. Vide PK. चिकचिकापित. m.? a brief note or communication. चिटूडकवाचनच्छलेन 73.21-22. ___Vide चिठडिका. f. a brief note or communication. चिठडिकां लिखित्वा सर्ववृत्तान्त युतां गोलकान्तस्तां क्षिप्त्वा मुद्रां दत्त्वाऽपितो गोलकः । Int. 31.10-II. cf. Guj., Hindi, Mar. चिट्ठी. Vide चिट्ठडक. f. a mystical diagram. अन्यदा घृतभाण्डमक्षीणं प्रेक्ष्य सुस्थके चित्रकवल्ली दृष्टा । स्त्रियाः कैतवेन गृहीता। 82.24-25%; इतश्च मधुमत्यां नगर्या प्राग्वाटज्ञातीयश्रेष्ठी जावडिः, भार्या सीतादेवी, प्रवहण १८ पूरयित्वा समुद्रमध्ये प्रवहणसहितचित्रवल्ली (१) मध्येऽपतत् । I01.4-5. Vide कृष्णचित्रक; also vide PC. कृष्ण चित्रककुण्डलिका & चित्रकसिद्धि. n.? food? हस्तिकल्पपुरेऽम्बुचीचो नृपतिर्महात्यागी । परं कर्णयोर्न शृणोति । तृषित स्त्वम्बु इति वक्ति, बुभुक्षितश्चीचु इति वदति । 108.16-17. cf. Desi] चिच्चणा and चिंचणी, "a flour-mill". Vide अम्बुचीच. f. a small piece of cloth. कलशे करं क्षिप्त्वा चीरिकाया आकर्षणं कुरु । विदुरेणाध: करं क्षिप्त्वा कृष्टा, विलोकिता । ग. १६ तत्र लिखिताः । बटुकरूपेण कृष्णेनोपरितनी गृहीता। तत्र चीरिकायां कोटिलिखिता। 108.19-20. cf. Guj. चीरी. m. a fire-place. रुदमानं बालकं चुल्लके क्षिप्तवती कापि नारी दृष्टा । II3.25. cf. Guj. चूलो. Vide चुल्हक; also vide PC. चुली. m. same as चुल्लक. पुत्रेण शिशुपालवधो नाम काव्यं कृत्वा चुल्हकोपरि च्छन्नं धृतम् 17.5-6. f. a search for food. तेनाङ्गुलित्रयमूर्तीकृतम् । राज्ञा चिन्तितम्-किमनेना ङ्गलित्रयेण का सञ्ज्ञा विहिता। द्वितीयदिने तथैव तेनाङ्गुलिद्वयम् , तृतीयदिने एकागुलि: । आकार्य राज्ञा पृष्टम् । तेनोक्तम् -राजन् ! दिनत्रयं चूणिरस्ति, किं राज्ञा । इति तुष्टेन तस्मै वर्षाशनं दत्तम् । 22.7-9. cf. Guj. चूण, चूणी in the same sense. n. a Jaina temple. 12.23; 15.9; 16.23; 27.11; 30.12; 31.73; 32.12 ; तत्र चैत्यबलानके ९ धडी सुवर्णस्य चतुरस्रं कलशं ददौ। 40.32-333; 45.15; 60.20%; 62.1; 64.31; 65.10%; 67.28; 70.17; 92.133; . 94.5%; 97.17, 233; 98.7; 107.5%; Int. 26.15%; Int. 27:30. चीरिका चुल्लक चुल्हक चूणि चैत्य

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248