Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 167
________________ पात्री पादम् + अव + √धृ पादयोः / पत् पादयोः वि + V लग पादलेप पाद्र पानक पानीयरस 21 adj. fit for, a receptacle of राज्ञो मानपात्री सीता पण्डिता जाता । 22.1. Vide पात्र. m. 161 n. [1] to honour by one's presence at देव ! दर्शयामि । पुरोपाते पादमवधारयत । 5. 10 - II ; देव ! पादमवधार्यताम् । मम रङ्कस्य गृहेऽय कल्पद्रुमागमनम् । 9.17 - 18 ; देव ! मध्ये पादमवधारयत । 13.13-14 ; देव! कदाचिन्ममोपरि प्रसादं विधायास्मत्पुरे पादमवधारणीयम् | 17.17 - 18 ; प्रभो ! पादमवधारयत, यथोपरि गम्यते । 43.9; तेनाभ्युत्थितः पादमवधार्यताम् । 48.13; 49.26; मध्ये पादाववधारयत । 55.9, एकवेलं मध्ये पादमवधारयत । 32; तले कार्यं कृत्वा वेगेन पादमवधारणीयम् । 65.6; किमर्थं पादमवधारिताः । तेनोक्तम् — तव पार्श्वे याचितुम् | 112.12-13. Vide पदम् + अव + V धृ. [2] to go in peace and safety. देवी पादमन्यत्रावधारिता । 52.15; मन्त्रिणं वन्दापयितुं गृहे पादमवधारयत । 55.28. Vide PK., and PC. पादौ + अव + V धृ. to fall at the feet of पादयोश्च पतितः । पडवुं. Vide चरणयोः (नि + ) / पत्, चरणयोः also vide PK. पदोः / पत् 112 8. cf Guj. पगे लग्, पादयोः वि + √लग्; to fall at the feet of; lit : ' to embrace the feet of '. राज्ञा पादयोर्विलग्य सूरयः क्षामिताः । 100.30. cf. Guj . पगे लागवुं, पगे वळगवुं. Vide चरणयो: ( नि + ) / पत्; चरणयोः / लग्, पादयोः / पत्; also vide PK. पदोः लग्, पादेषु / लग्. a magical anointment for legs (using which one would fly in the sky or walk on water ). 93.23, 30, 31 ; ततो गुरुणोक्तम्आरनालमिश्रतन्दुलेनैकेनौषधानि पिष्ट्वा पादलेपे खगमनसिद्धिः । 94.3-4 ; पादतललेपबलेन 91.12, चरणलेपे कृते 14; कूटबुद्धया जलेन स्वागतमिषाच्चरणप्रक्षालनं कृतम् । तद्वर्णगन्धरसास्वादतः सप्तोत्तरशतमौषधीनां परिज्ञातम् । ततस्ताः सर्वा अपि संमील्य चरणलेपोऽकारि । 94.31-32- 95.1. Vide PC., PK. the out-skirts of a village or town. पाद्रदेवतां नमस्कुर्वन् 21.21 ; कंडीग्रामपाद्रप्रासादे सुप्तः । 45.27; नगरपाद्रे 112.27. cf Guj. पादर. Vide गोन्द्रक; also vide PK. पद्र. m. beverage, spirituous liquor. 112.16. m. a disease of abdomen. तया पादेनाहत्य करम्बकरोडं पूर्वधृतं त्यक्तम् । नृपवदनं खरडितम् । तावत्पत्या द्वारमुद्घाटितम् । दीपः कृतः । जनेन पृष्टम् - किमिदम् ? । पापाहं किं जाने । अस्य मातुः पानीयरसो जातः । उदरव्यथाऽस्य रवात्पपात । ...... जलमानीय वदनं क्षालितम् । शकटिकामाधाय उदरसेकः कृतः । नृपरतु श्वासमेव न गृह्णाति । 4.27-30. [The word is also found used in Old Guj. Vide e.g.:

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248