Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 222
________________ 216 सज्ज सज्जी-/ सञ्चारकभू सण्ड सण्डि adj. healthy. तन्नादागतेभिषग्भिस्तं सज्जं वीक्ष्य प्रोक्तं-त्वया कथं घण्टारवोऽकारि । 22.30-31 ; यदि जल्पिष्यते स तदा त्वमपि सज्जा भविष्यसि । दिनत्रयान्ते अम्बडः सज्जो जातः। साऽपि च । 40.23-24; सज्जनदण्डेशेन स्वयमुत्थापनिका कृता । शरीरे घातदशकं लग्नम् । परं म्लेच्छसैन्यं निर्बाटितम् । ......मन्त्री सज्जाङ्गो जातः ।। 49.16-21; कुमारः पुरमाययौ । परं 'विसेमिरा' एतदेव वक्ति । मान्त्रिकैल्प्यमानोऽपि तदेव वक्ति। ....स्वरूपं श्रुत्वोक्तम्-मां तत्र नयसि तदा सज्जं करोमि । 81.18-20; ताम्बूलप्रहारेण कुष्ठिनी सजां न० इत्यादि । 128.35. Vide सज्जी-13also vide PC., PK. to cure, to make healthy. मम गृहे युवत्येकाऽऽयातास्ति सा सज्जीकरिष्यति। 81.21; सा राजपुत्री विद्याधरमारिता वैद्येन सज्जीकृता। 114.6. Vide ; also vide PC. f. the passage ( in a mansion). मरकतबद्धा भूमिर्दिव्या । काचबद्धा सञ्चारकभूः। 130.26-27. Vide PC. a bull. 85.3; Int. 29.18. cf. Pkt. संड; Guj. सांढ; Hindi साँड़; Mar. सांड. f. a dromedary, a she-camel. बन्दीकृतस्य तस्यान्यदा भोजनं स्वानेनात्तम् । तदवलोक्य विषण्ण: । आः किमेतत् ! मदीया रसवती सण्ढिसप्तशत्या समागतवती । साम्प्रतमियमवस्था। ततो मृतो युद्धेन। 87.32-34. cf. Desi संढी; Guj. सांढ, साढणी; Hindi साँडनी; Mar. सांड, सांडणी. Vide सण्ढियक. m. a dromedary-rider. तावता तद्विज्ञाय महं० देपाकेन मन्त्रिणः सण्ढियकः प्रहितः । स्नात्रावसरे सण्ढियकमुत्सुकं समागच्छन्तं वीक्ष्य मन्त्रिणा तेजःपालस्योक्तम्-इदं तव चरितमायाति । सण्ढियकेन सर्वमपि निवेदितम् । 75.7-11, तावता द्वितीयसण्ढियकेनाभ्येत्य स्वरूपं कथितमिति- 13. Vide सण्डि. (causal) to hide, to conceal. द्रव्यं क सात्यते? -एवं विमृश्यतो: मध्यं दिनं जातम् । 57-7. cf. Old Guj. शांत-सांत 'to hide'. Vide e.g.: जेद्रथ शांत्यो भोहरे, कौरवे दी, तालुं. -Pandavavisti of Phudha (17th cent. A.D.), line 448; शविता ढाक्यो चालणी, उट लेइ शांतुं ओटि. -Ibid., line 454. Also cf. modern Guj. सांतवू. f. an alm-house, a charity-house. 68.10, 26. Vide Antare, सत्रागार, सत्रुकार. m. same as सत्रशाला. 33.19; 65.25. Vide सत्रागार, सत्रुकार ; also vide PK. m. same as सत्रशाला. 8.33; 9.22; 57.22; 75.23. Vide सत्राकार, सकार; also vide PC., PK, सण्ढियक /सत् सत्रशाला सत्राकार सबागार

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248