Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 231
________________ 225 सुन्दरि f. N. of a river. अथ एकदा गूर्जरत्रां भक्तवा तुरष्का व्यावृत्ताः सुन्दरिसरिज्जलं पीत्वा सिराणाग्रामे आवासिताः । तत्र राउलेन तैः सह सङ्ग्रामं विधाय भन्नाः । 50.29-30. [A spelling peculiarity.] Vide देवि. m. a voice. अ० दान्ताककारितावासगृहीतशयनेन पतामीत्युक्ते सुरे पत इत्युक्ते नृपे पतितं कनकपुरुषं प्राप्तवान् | 16.22-23. cf. Guj., Hindi, Mar. सूर. सुरत्राण सुरी सुवर्ण सुवर्णपुरुषसिद्धि m. a Sultan. 50.33; 51.2, 4, 6,73; 66.17, 19, 21, 24; 86.8; 87.2, 4, 6, II, 13, 15, 17, 18, 19, 20, 21; 89.17, 27, 32, 33, 34; 90.10, II; 135.4, 5, 19, 22, 28; Int. 30.18, 19, 21, 23, 28, 30, 32, 33; Int. 31.2, 6, 7, 9, 10, 12, 15, 16, 18, 21, 24, 33; Int. 32. I, 5, 6, 8. Vide PK., and PC. सुरताण. a deity, a goddess. ततः स्तम्भनकाख्यो ग्रामस्तेन न्यस्तः । तदेषाऽपि तव कीर्तिः स्यात् शाश्वती पुण्यभूषणा । अन्यादृष्टा वृद्धा सुरी मार्ग कथयिष्यति । श्वेतश्वारूपः पुरः क्षेत्रपालोऽपि प्रातः सङ्घस्य पुर आयातः । वाहनसहनैकयुताः सूरयो वृद्धा-श्वेतश्वानदर्शितमार्गाः सेडीतीरमायाताः । वृद्धा-श्वानौ तिरोहितौ। 95.29-31. [Sometime back of was current as a personal name of ladies in certain castes in the region round about Ahmedabad. ] m., n. a gold coin. सुवर्णलक्षं दभि। 10.27, 28 ; वापीमध्यात् कोटि ९ सुवर्ण लाभः। II.21; सुवर्णलक्ष ९ 21.19; श्रीभोजेन सिद्धरससिद्धिहेतोः सुवर्णसप्तकोटीक्षिताः। 22.13; नवनवतिलक्षस्वर्णस्वामी 43.3; जगद्देवेन सुवर्णलक्षो दत्तः। 85.20, सुवर्णसहस्रा दश दत्ताः। 26; ४० वाल १ सुवर्ण । 118.30. . Vide हेमन् ; also vide PC. सुवर्णटङ्कक and PK. सौवर्णटङ्कक. f. a miraculous attainment by which a man can get a human size image of gold. . पूणे निष्पन्ने सूत्रधारैरुक्तम्-एष ईदृशोऽस्ति यादृशे धनिकमाग्यात् सुवर्णपुरुषः पतति। 2.10, देवासौ निर्दोष ईदृशोऽस्ति यस्मात्सुवर्णनरः पतति । 15, पतामीति स्वरत्रयमशृणोत् । पतेत्युक्तम् । खट्वाग्रे सुवर्णपुरुषः पपात | 17, इति सुवर्णनरप्राप्तिः सत्त्वात् ॥ 19. तत्र मोगाः सन्ति । तस्मिन् साहसादुवास स निर्भयः। क्षेत्रे रात्रौ वसति । पत्नी प्रति गृहे वक्ति पतामि ३ । प्रातः कथितम् । सा क्षेत्रे स्वयं गृहे। पुनः शब्दे पतेति प्रोक्तः । स्वर्णपौरुषसिद्धिप्रदः । सत्त्वैक-अगण्यपुण्यप्रभावात् स्वर्णपुरुषसिद्धिः। 82.19-24; योगी नृपमग्निकुण्डपार्श्वे विमुच्य स्नानाय गतः । मन्त्री प्रकटीभूय नृपमाह-देव! अयं कपटी । त्वां हत्वा स्वर्णपुरुष कर्ता। 103.8-9, तावन्मन्त्रिणा राज्ञा च सोऽन्तः क्षेपितः। स स्वर्णनरोऽभूत् । 13, स स्वर्णपुरुष याचते । 18-19, चित्राङ्गदस्तु स्वर्णपुरुषं कण्ठे बद्धा वाप्यन्तः पपात | 27-283; श्रे० दान्ताककारितावासगृहीतशयनेन पतामीत्युक्ते सुरे पत इत्युक्ते नृपे पतितं कनकपुरुषं प्राप्तवान् । [सुवर्ण]पुरुषसिद्धिः । 116.22-23; प्रातरवलोकयति, योगी ज्वलितो न वा । तावत्स्वर्णपुरुषं ददर्श | Int. 15.15-16, सुवर्णपुरुषःप्राप्तः। 23. Vide पुरुषसिद्धि, सुवर्णसिद्धि; also vide PC. f. a miraculous attainment by which one can change baser metals into gold.9.35%846.34;अत्र सुवर्णसिद्धिराकाशयानं च गुप्तमस्ति । सुवर्णसिद्धि 29

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248