Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 228
________________ 222 सार्थ [2] repairs, improvement. गृहस्थः कीर्तनं कारयति यावन्मम कोऽपि भविष्यति तावदस्य सारा भविष्यति । 48.6-73; भगवन् ! एवं भवति यदि सारा न क्रियते । शिक्षा यच्छत । 55.13. cf. Guj. सारं. [3] welfare. सं. १२९८ वर्षे मन्त्री नृपं मुत्कलाप्य चलितः। नागडस्तु राणकसाथै मण्डलीं गतः । तत्र तपोधनस्साराविषये शिक्षा दत्त्वा अङ्केवालीआग्रामे०.........प्रासादः 68.9-10; अत्रान्तरे तत्रैव पुरे कश्चिविजो व्यापारी वर्त्तते । तस्य पुत्रयुगं विनष्टम् । तृतीयोऽङ्गजो ग्रथिलो जातः । पश्चाद्तयां षण्मासं यावत् क्षिप्तः । ततो व्यन्तरेणोक्तम्-व्यापारिन् ! कथं निजपुत्रसारां न कुरुषे । तेनोक्तम्-किं करोमि। मम देपाकपार्थात् पुण्यं दापय । 73.31-33. cf. Guj. सारं. cf. Pkt. सार in all these senses. Vide PK. सार. m. [1] a journey-companion. सकल: सार्थो मयि स्थिते स्थितः । 2.34-35; व्रजत व्रजत प्राणा अर्थिनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क सार्थः पुनरीदृशः ॥ 18.18 ; स निदाघे मध्यन्दिने सार्थरहिते पथि वटच्छायायां विश्रामायागमत् । 22.27-28. companionship in a journey. इतः प्रक्षीणधातुरम्बडो दृष्टः । देवीप्रासादं गत्वा ध्यानेन निविष्टाः । इतो मुख्यपूजिकोदरे उदरवाढिर्जाता । सा कोकूयते । परिचारिका एत्य प्रभुमूचुः । अस्माकं स्वामिनी मुच्यताम् । तहिं अम्बडोऽपि मुच्यताम् । स सकलो जग्धः पीतश्च । तयषाऽपि म्रियताम् । जीवन्ती किं करोति । एक एव सार्थोऽस्तु | 40.19-22. cf. Guj. साथ. Vide सार्थे. ind. with, in company with. मन्त्री साथै गृहीतः । 21.20; ततः स्वसाथै स नीतः । 32.14; एकदा चतुःपथान्तरे एकामजां दीनार ५ जग्राह । गले आभरणं साथै क्रीतम् । 33.17; साथै वहमानः मारुयकः पृष्टः । तेनोक्तम्-दिनत्रयेण तव राज्यं भविष्यति । परं प्रहरत्रयेण विघ्नं विद्यते । तदनु साथै तृतीये याम मेघवृष्टौ..... मध्यान्निःसृते कुमारपाले द्वादशजनोपरि विद्युत्पातः समजनि । ततस्तृतीये दिने राज्य जातम् ॥ 45.23-25; नागडस्तु राणकसाथै मण्डलीं गतः। 68.9. cf. Guj. साथे. Vide सार्थ, सार्द्धम् . ind. along with, in company with. तेन सूरिः पृष्टः-भो पाण्डे ! कीदृशो नयनानन्दकारी सहकारोऽस्ति ?। सू०-सत्यमेतत् । ततः सूरिणा स वृक्षः प्रयाणद्विकं सुरत्राणोपरि छायां कुर्वन् सार्द्ध चालितः । सूरिः सुरत्राणेन पृष्टः-भो पाण्डे ! असौ वृक्षः कस्मात्साद्ध समेति? | सूरिणोचे-यदि सुरत्राणो विदाहिं ददाति तदा पश्चाद्वलित्वा स्वस्थाने याति नान्यथा । Int. 31.14-16. Vide सार्थे. [ A syntax-pecul iarity. ] ind. on the left side. इतः स शकुनैर्वार्यमाणोऽपि श्रीपत्तनं प्रति चचाल । पूर्व सम्मुखा क्षुत् जडे, बिडाली. दृष्टा उत्तरिता च, कृष्णसर्पः सावडू जगाम । 28.17-18. सार्थे सार्द्धम् सावडू

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248