Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 227
________________ 321 सामाचारी [2] an ascetic. श्रीसूरयः साधुषु विहाँ गतेष्वाकाशयानेन पूर्वोक्तपञ्चतीर्थेषु . यात्रां कृत्वा नित्यमायान्ति । 93.29%; Int. 31.25, 26, 27. __f. virtuous conduct befitting a monk. अन्यदा श्रीअजितसिंह-सूरीणा मागमने गङ्गातीरोद्याने भगिन्या कथिते मानतुङ्गः पूर्वर्षिसामाचारीश्रवणात् तद्दीक्षा गृहीत्वा समग्रसिद्धान्तमधीत्य गुरुभिर्दत्तसूरिपदः सुललितकाव्यकर्ता बभूव । 15.14-16. ततो गुरवो निर्वाणकलिकाम् , सामाचारीम् , प्रश्नप्रकाशज्योतिःशास्त्रं च कृत्वा आयुःक्षयं परिज्ञाय नागार्जुनेन समं श्रीशत्रुक्षयं गताः। 94.25-26. [ A Jaina technical term.] Vide PK. m. a type of gods as prosperous as Indra. देहं मुक्तवा द्वितीयकल्पे इन्द्रसामानिकः सुरो जातः । 94.27. [AJaina technical term.] Vide PK. सामानिक सामायिक सांयात्रिक सारस्वत n. the first initiation to a religious vow to avoid all censurable thoughts, words and actions either for a fixed period or for the whole life; one of the six avaśyakas for a Jaina. Ja सामायिक पारितम् । 49.15. [A Jaina technical term.] Vide PK. m. a sea-faring merchant. कालेन कान्तीपुरीवासिनो धनपतिनामकस्य सांया त्रिकस्य यानपात्रं देवतातिशयात् खलितम् | 91.24-25; तेन द्रव्येणागतमाञ्जिष्ठाठामानि क्रीत्वा तद्विक्रयावसरे सांयात्रिकैर्जलचौरभयात्तदन्तर्निहिता हैमकाम्ब्यः । 132.10-II. Vide PC., PK. favour of Sarasvati, great learning. Etiamat Halal Frui केनापि दूरदेशान्तरिणा तस्या गृहेऽन्नं कारितम् । तया निशि घृतकुम्पकव्यत्ययेन काङ्गुणीतैलकुम्पकात् तैलं परिवेषितम् । स मृतः । तं तथा विलोक्यापवादभीतया तया तदेवानमुपभुक्तम् । तत्प्रभावात्सारस्वतमजनि । राज्ञो मानपात्री सीता पण्डिता जाता। 21.33-34-22.I. Vide सिद्धसारस्वत. m. a charm for propitiating Goddess Sarasvati. श्रीजिनदत्तसूरि शिष्येण पं० अमरनाम्ना कोऽपि देशान्तरी निरामयो विहितः । तेन श्रीसारस्वतमन्त्री दत्तः । तत्प्रभावान्महाकविरभूत् । 78.19-20. Vide सिद्धसारस्वत; also vide PK. सिद्धसारस्वतमन्त्र. f. [I] information, knowledge. भोजनादनु पृष्टम्-मध्ये स्थास्यत पृथग्वा ? । तेनोक्तम्-पृथग् । स्तोकमपि स्थानमर्प्यताम् । तेन गृहद्वारेऽपवरको दर्शितः । तत्र भूमिशुद्धिं कृत्वा यावद्वारं ददाति तावन्निधानं निर्गतम् । स विलसति । तन्नृपस्य सारा जाता । शालापतिराहूतः । याचितं तत् । 32.1618 ; सूतकशुद्धेरनन्तरं बा....य प्रतोलीमेत्य उपविष्टा। मम शुद्धिं यच्छत । जातायां बाल: स्तनं गृहीष्यति । नृपेणोक्तम्-मम साराऽपि न । अधुना खङ्गेन परिणीता श्रुता, परं दृष्टापि न | 41.12-14; पण्डितयक्षदेवस्य मातुलमिति भणित्वा भक्ति कर्तु प्रवृत्तः । एकदा कापि कटके गतस्तत्र सर्वपरिकरो मारितः । मात्रा शुद्धिमलभमानया पण्डितः पृष्टः । भागिनेयस्य सारा न प्राप्यते । Int. 15.17-18. सारस्वतमन्त्र सारा

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248