Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 225
________________ सम्यक्त्व सरस्वतीकण्ठाभरण सरस्वतीकुटुम्ब सरस्वतीपुत्रक सरस्वती भाण्डागार सर्वज्ञपुत्र सर्वमुद्राधिकारिन् सर्व मुद्राधिकृत सरस्वतीकण्ठाभरणप्रासाद m. N. of a monument built by king Bhoja at Ujjayinī 120.8. Vide PK. सर्वावसर सले / जन् n. सलसल n. m. m. n. a learned family. 118.14. Vide PC. a man who is devoted to learning; lit : ' son of Sarasvati, the goddess of learning'. 77. 12. For quotation vide सरस्वतीकण्ठाभरण. m. 219 104.31. Vide Vमील् ; also vide PK for a slightly different shade of sense. m. faith in true religion. चन्द्रयशासाध्वीसमीपे सुता सम्यक्त्वसारं धर्म प्राप्यातीव सदाचारचतुरा बभूव । Int. 29.1 2 [A Jaina technical term.] Vide PK. m. a title of Minister Vastupala; lit.: 'an ornament on the neck of Sarasvati, the goddess of learning'. ततः श्रीसूरयो मन्त्रिणा विज्ञप्ताः । किमेतदधुनागमनकारणम् ? । गुरुभिरुक्तम् - वयं सरस्वतीपुत्रकाः भवांश्च सरस्वतीकण्ठाभरणमिति । यत्र सा तत्र वयम् । 77.12 - 13. Vide PC., PK. a library. 65.27. Vide PK. an epithet of the great Jaina pontiff Siddhasena Divākara; lit. : ' the son of an Omniscient one'. 117.1. Vide PK. the Chief-minister. सर्वमन्त्रिश्रेष्ठो मांईदेवः सर्वमुद्राधिकारी । सेनापतिः सांईदेवः | 24.31; अश्ववारैर्व्याहृतम् - भो विद्याधर ! राजा आकारयति । तस्य मातुलपत्न्योक्तम् — रे क्कस, क्व राजकुलं कथं श्रीकरणं लभ्यसे ? । तेनोक्तम् - यद्भविष्यति तद्द्रष्टव्यम् । स राजकुले गतः । सर्वमुद्राधिकारी कृतश्च । स महात्यागी नित्यं ब्राह्मणानामष्टादशसहस्रमग्रासने भोजयति । 88.14-16. Vide श्रीकरण, सर्वमुद्राधिकृत ; also vide मुद्रा. the Chief-minister. श्रीपत्तने जयसिंघदेवस्य मन्त्री सान्तूनामा सर्वमुद्राधिकृत: श्रीदेवसूरिणां भक्त: | 31.18. Vide श्रीकरण, सर्वमुद्राधिकारिन् ; also vide मुद्रा. m. a general assembly. तथा वर्षमध्ये सर्वावसरः २ - एको महानवम्याम् ; अपरश्चैत्राष्टम्याम् । एवमिन्द्रसमानो राज्यं पालयति । 24.32-33; इतः रात्रौ सर्वावसरादुत्थिते मन्त्रिणि प्रतोलीद्वारान्निःसृते राज्ञा दीपिकाभिज्ञानेन बाणं मुक्तम् । 86.13-14, 29. Vide PC. to be well-settled, to be set in order. असिबलेन तदा राज्यं जातम् । सं. ११९९ । ततोऽप्यनेकानि कष्टानि अनुभूतानि । एवं कद [ ] नेन वर्षत्रयं गतम् । पश्चाद्राज्यं सले जातम् ॥ 39.15-16 [An idiomatic expression.] to stir, to get movement दीपदिने श्मशाने गतः । तत्र सूकरं वीक्ष्य बाणसन्धानमकरोत् । इतो र्जन ( १ ) सुप्तः । तेन प्रत्यासन्नं मृतकं जानोरधः प्रदत्तम् । तत् सलसलितम् । तेन वामकरेण वारितम् - बाणेन शूकरो विद्धः । तत्साहसेन तुष्टः, वरं याचस्व । 13.28-30. cf Guj. सळसळवुं, ससळ.

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248