Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 224
________________ 218 समवसरण n. an assembly gathered to listen to the sermon of a Tirthait kara. तत्र समवसरणानि २५, श्रीशत्रुञ्जयतले वाटिका ३२,-65.11-12, तत्र २५ समवसरणानि पञ्चवर्णानि कारयित्वा श्रीसूरिभ्यः प्रदत्तानि । 16-17, ५०५ समवसरणानि पट्टसूत्रनयानि | 24; सम्पूर्णेषु ग्रन्थेषु शासनदेव्या पुस्तकलेखनाय रत्नखचिता स्वर्णमयी ऊतरी समवसरणे मुक्ता। 95.17-18. [ Here the reference is to the ce or pictorial representation on cloth of such an assembly. A Jaina technical term.] Vide सम् + अव +/स; also vide PK. सम् +अव+/स to arrive at. अन्यदा तस्मिन्पुरे सागरजिनः समवसृतः। 97.II, 19%3; श्रीआदिनाथे समवसृते Int. 29.14. [The verb is used to connote the arrival of a Tirthańkara or a great Jaina pontiff at a particular place. A Jaina technical term.] Vide समवसरण; also vide PK. समाता adj. m. together with the mother. नृपोऽपि राज्यं कुर्वन् समाताऽस्ति (?)। II.19. समाधि __m. meditative peace. पश्चात्सूरिपदमनुपाल्य समाधिना दिवं गतः || 107.2. Vide PK.; also vide PC. समाधिमरण, PK. समाधिमृत्यु. समारणा f. polishing and putting in order. प्रियङ्गमञ्जरी कन्या पं० वेदगर्भः । आम्रसम्बन्धे कोपितः । पतिविलोकनाय वने, तृषा, पशुपालः, करचण्डी । योग्यं ज्ञात्वा गृहे आनीतः । षण्मासीं वपुःसमारणा। स्वस्ति० । प्रधानमुहूर्ते नृपसभायाम् । क्षोभात् । उशरट् । नृपविस्मयम् | II6.14-16.cf. Pkt., Guj., Mar. समार in the sense of' repairing, putting in order'. Vide स्मारण; also vide PC. समारचन. समिति f. a careful behaviour in speaking, walking, etc. (e.g. भाषासमिति, fafafafa, etc.). 15.12. [A Jaina technical term. ) Vide पञ्चसमिति ; also vide PC. सम् +उद्+/तृ [I] to descend, to dismount. देवं मुत्कलाप्य स्वयमारात्रिकमाधाय सङ्घः समुत्तीर्य क्रमेण चलितः। 43.31-32. [2] to alight from. स जलमार्गेणाश्वसहस्र २, मनुष्यसहस्र ५ समानीय समुद्रतटे समुत्तीर्णः। 56.9-10. Vide उद्+तृ. समुद्क m. a covered box or casket. 8.18. सम्बल m., n. provision for a journey, viaticum. तस्य चलतो द्वौ मोदको समर्पितौ सम्बलार्थम् | III.8; II2.27. cf. Pkt. संबल. सम्+/मील ( causal) to collect together, to mingle together. गोदावरीतटे नृपः कमलादित्यवचसा कटकं सम्मील्य चलितः 14.6%3; एकदा श्रीभोजराजेन दर्शनानि सम्मील्य उक्तम् 19.14%; जनं सम्मील्य 30.24-25%; सङ्घ सम्मील्य ततो गतः 32.27; 66.26; 67.8; 94.32 ; औषधानि सम्मील्य स्तम्भः कृतः

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248