Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 220
________________ 214 श्रावणा श्यत् adj. attenuating, making thin. एवं रसवती कृत्वा......लोकयितुं (?) व्रजन् वैद्यः शीतकालं भणित्वा अश्वानां तिलकुट्टी दत्त्वा व्याघृतः सिरःस्थिता शेष तिल. कुट्टयोऽपि श्यत् (?) तस्याः परिमलमाघ्राय तिलकुट्टी......चिन्तितं ममैष मनोरथो दुष्टः । 89.9-II. স্বান্ত m. a lay follower of Jainism. 31.10%; 106.23; 115.5%; Int. 32.4,7. Vide PK. f. a proclamation. नृपः स्वयमेत्य तां प्राह-तव ममाधुना दर्शनम् , पुत्रस्य तु का कथा ? । उत्थीयताम् । देव ! सर्वथापि वार्ता दिव्यं विना न वाच्या। प्रधानदिव्यं दत्तम् । राज्ञी सुत........बहिर्ययौ । पौरसहितो नृपश्च । तत्र लोहमयी नौस्तस्या समधिरोप्य, दिव्यकर्ता क्षिप्यते । शुद्ध तरत्यशुद्धे ब्रुडति । सा राज्ञीति कामा श्रावणामकरि ........त्यवद्राव इत्युक्त्वा नावमधिरुरोह | 41.16-19. श्रीकरण [I] n. Chief-minister-ship. 32.6; 50.1; वीसलं सुप्तमुत्थाप्य प्राह ---यदि त्वं राजा तदा मे किं ? | श्रीकरणम् । तर्हि चल । 67.7-8, 23, 29%3; 68.83; 88.8, अश्ववाराहृतम्-भो विद्याधर ! राजा आकारयति । तस्य मातुलपत्न्योक्तम्-रे कस, क राजकुलं ; कथं श्रीकरणं लभ्यसे ? । तेनोक्तम् -यद्भविष्यति तद्रष्टव्यम् । स राजकुले गत: । सर्वमुद्राधिकारी कृतश्च । 14-15. [2] m. the Chief-minister. अर्बुदचैत्ये गजशालां वीक्ष्य यशोवीरेण मन्त्रिणा पृष्टम्- भवतां पूर्वजः कः श्रीकरणः ? | पृष्टम् कथम् ? | श्रीकरण विना गजशाला सत्या न भवति । 67.28-29. Vide सर्वमुद्राधिकारिन् , सर्वमुद्राधिकृत ; also vide PC., PK. श्रीकरणमुद्रा. श्रीकरी f. a vehicle characterised by a canopy (different from sukha. sana and vāhini as it is mentioned along with them ). 59.29. Vide PK. श्वभ्र n. hell. 48.28. श्वयथु m. a swelling. 18.11; 130.27. Vide PC. ष(ख)ड n. grass. नृपद्वारे ष(ख)डपानीयं चिक्षेप । देव ! मया सह वादः कार्यताम् । 28. 18-19. cf. Desi, Guj. खड. ष( ख )डपानीयम् /क्षिप् । to throw grass and water (in the residence of an opponent). नृपद्वारे ष(ख)डपानीयं चिक्षेप। देव ! मया सह वादः कार्यताम् । 28.18-19. Vide PC. तृणोदकप्रक्षेप, सतृणमुदकं प्र+/क्षिप् . षड्भाषाचक्रवत्तिन् m. an epithet of Sripāla, the blind poet laureate of king Siddharāja of Gujarāta; lit. : 'sovereign of six (Prakrit) languages'. 43.I. m. an apartment. भव्येष्टिकासञ्चयेन भव्यकाष्ठः कृत्वा सप्तषणः (खण्ड:) प्रासादो नृपप्रासादसदृक्कारितः 2.9. cf. Guj. खण्ड; Mar. खण. Vide क्षण [1], सप्तषण.

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248