Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 219
________________ 213 कथं कारितः। 34.9-13; सा अन्यासक्ता दृष्टा । तया चिन्तितम्-अहमनेन ज्ञाता । स पुनरपि भर्तारं प्रति चलनाय लग्नः । तस्य चलतो द्वौ मोदको समर्पितौ सम्बलार्थम् । एको विषमिश्रितो द्वितीयो न । यथैष विषमिश्रितमोदकशक्षणेन विनश्य भर्तुरग्रे गृहस्वरूपं न कथयति । स चलितः । तस्यैव ग्रामगोन्द्रके निर्विण्णो भर्त्ता तस्या उपविष्टो दृष्टः । क्षुधाऽऽक्रान्तः । तत्र द्वौ जनावुपविष्टा। ....विषमिश्रितमोदकभक्षणेन लहरितः । मूर्छा प्राप्तः। तावता दण्डपाशिकैधृतः ससखा । लोको मिलितः । तस्योपद्रोतुं लग्नः । मारणार्थं नीतो जनः । भार्यायाः शुद्धिर्जाता। मोदकभक्षणेन दूरदेशादायातो मम भर्त्ता विनष्टः । स जनो मारणार्थ नीतोऽस्ति । JII.7-13. Vide सुद्धि. [2] finding out, search. अन्यदा मार्गे सातचौरोपद्रवेन स्वशालकगृहं गतः। तस्य माता शुद्धयर्थमायाता। Int. 12.31-32 ; एकदा वापि कटके गतस्तत्र सर्वपरिकरो मारितः। मात्रा शुद्धिमलभमानया पण्डितः पृष्टः । भागिनेयस्य सारा न प्राप्यते। पं० उक्तम्-एकाकी वस्त्रं विना मध्यरात्री समेत्य गुफायां स्थास्यति, तत्र चीवराण्यादाय जनः प्रेष्यः। Int. 15.17-19. . शुषिरत्रम्बकस्तम्भ m. a hollow pillar having three holes, used as a heating ap ___pliance in winter. भोजान्ते भोजनम् । शीततौँ प्रावरणम् । प्रच्छादक कदशनं भोजितः लादितश्च रात्रौ स्तोकान्नं स्निग्धम् । प्रतलमाच्छादनम् । शुषिर त्रम्बकस्तम्भान्तःप्रविष्टाग्नितापेन न शीता” राजा । 130.28-29. शुष्कभक्षिका a kind of sweet-meat; lit.: a dry (sweet) eatable'. कदाचिन्मड्डाहडेऽशिवमुत्पन्नम् । लोको दिशोदिशं गतः । वीरणागोऽपि भृगुकच्छे गतः । पूर्णचन्द्रस्तु अष्टवार्षिकः सन् शुष्कभक्षिकां विक्रीणाति । गुरवस्तत्रायाताः । स शुष्कभक्षिकां विक्रेतुं कस्यापि गृहे गतः। 26.13-14. cf. Guj. सुखडी. शृङ्गारकोटिशादी f. a very precious sari. 41.20. Vide शाटी, शृङ्गारकोडि(डी) साडी. शृङ्गारकोडि(डी) साडी f. a very precious sari. 40.2%; 46.28. Vide शृङ्गारकोटिशाटी, साडी%B also vide PC. शुङ्गिणी f. a bow. स्थाने गतः केन गृहीतुं शक्यः ? । तेनोक्तम्-छन्देन । वाद्यान् वादयतः, यथा तुरगो नृत्यति । तथा कृते तुरगो नत्तितुं प्रवृत्तो न चलति । नृपस्य कण्ठे शुङ्गिण्यः पेतुः । राजा गृहीतः सुरत्राणे[न],...... इतो नृपोत्तारकसम्मुख सुरत्राणः सभाया-. मुपविशति । नृपः खिद्यते । स प्रधानः समभ्येति-देव ! किं क्रियते, देवादिदं जातम् । नृपेणोक्तम्-यदि मे शूङ्गिणी बाणांश्चार्पयसि, तदाऽमुं मारयामि । तेनोक्तम् -तथा करिष्ये । पुनर्गत्वा सुरत्राणाय निवेदितम्-यदत्र त्वया नोपविशनीयम् । सुरत्राणेन तत्रायःपुत्तलकः स्वस्थाने निवेशितः । राज्ञः शुङ्गिणी समर्पिता । राज्ञा बाणं मुक्तम् । अयःपुत्तलको द्विधा कृतः । नृपेण शुङ्गिणी त्यक्ता । न मे कार्य सरितमन्यः कोऽपि मारितः । 87.12-19; महति संयुगे जायमाने नृपेणोक्तम्रेगलितकंसस्य ६४ जोटकानि निःश्वानानां किं स्फुटितानि ? | [कथं न श्रूयन्ते । देव ! वाद्यमानानि सन्ति परं शूङ्गिणीगुणैरुपलप्सा( ? रुद्धा )नि । .90.6-8. Vide सिङ्गिणि. a swelling. आयुर्वर्षाणां चतुरशीतिः, परं प्रान्ते चरणशोफेन मृत्युः । 17.2-3. Vide PC. शोफ

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248