Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 217
________________ शस्त्रम् कृ शस्त्रिका शाटक शाटकमलनिर्धाटक शाटी शाला शालापति शालिभक्त m., n. to fight. स क्षुधितः सन् नृपं प्राह-त्वं स्ववाक्याच्युतः । अतः शस्त्रं कुरु । शस्त्रे कृते नृपेण भूमै पातयित्वा कण्ठे चरण ः प्रदत्तः । 1.23-24. f. a dagger. 90.8. Vide PK. m. 211 m. उपस्सगस्स अंतो वगडाए पूर्वे वा सक्कली वा सिहरि वा उक्खित्ताणि वा विक्खित्ताणि वा ...... नो कप्पर निग्गंथाणं वा निग्गंधीण वा अहालंदमविवत्थए. —Brhatkalpasūtra, II. 8 ( Vol. IV, p. 969.). ācārya Kşemakirti (1276 A.D.) comments on the words denoting eatables thus: 'पूपः आर्द्रखाद्यविशेष:, तद्ब्रहणेन लपनश्रीप्रभृतिकं सर्वमप्यार्द्रखाद्यकं गृहीतम् । शष्कुलिकाग्रहणेन शष्कुलिका - मोदकादिकं सर्वमपि शुष्कखाद्यकं सूचितम् । Ibid., p. 970. The word is prevalent in Old Guj. in the form साकुली. Vide eg . : दुग्धवर्ण दहीथरां, घृतवर्ण घारी, सुकुमाल साकुली, सेव साकुली, परीसणहारि नही आकुली, ... Varnaka samuccaya, part I, p. 5, lines 14-15.] cf. also Modern Guj. सांकळी. n. a type of loose cloth worn around the neck and thrown -over the shoulders loosely hanging on both sides. पुत्रादपि प्रियतमैकवराटिकाणां मित्रादपि प्रथमयाचितभाटकानाम् । आजानुलम्बितमलीमसशाटकानां वज्रं दिवः पततु मूर्ध्नि किराटकानाम् ॥ f. a sārī, a kind of cloth worn by ladies. 41.20. Vide शाटक, शाटकमलनिर्धाटक, शृंङ्गारकोटिशाटी, साडी; also vide PK. शाटिका - शाटी. f. premises. खरखराणामाचार्याणां निशि कोऽपि रङ्को दुर्भिक्षे परिभ्रमन् शालाद्वारि समागतः पूत्करोति । 115.13; श्रीजिनप्रभसूरयः पत्तननगरं गच्छन्तः तपापक्षश्री सोमप्रभसूरिशालायामीयुः । Int. 31. 22-23, ततः सर्वे मूषकाः शाला[ तो बहिः] निःसृत्य सूरेरग्रे उपविष्टाः । 26-27, ततस्तस्य मूषकस्य देशपट्टो दत्तः, शालान्तर्न स्थेयम् । 29. Vide PK. 123. 15-16. Vide शाटकमलनिर्धाटक; also vide PK. शाटिका. a washerman. _ 121. 30. Vide शाटक, शाटी; also vide PC., and PK. शाटिका. a weaver. 8.19, 21; 32.11, 14-15, 18; 88.3, 10-II. Vide PC., PK. a meal in the form of boiled rice. गुरुभिरपि ततोऽभिग्रहो गृहीतः वयमाचाम्लान् तदा मोक्ष्यामः, यदा भवदभिग्रहः सेत्स्यति । भोजनवेलायां देव्या मन्त्रिणो भाजने शालिभक्तं प्राशुकजलं च मुक्तम् । मन्त्रिणा कारणं पृष्टम् । तयोक्तम् - भवतामभिग्रहोऽस्ति — यत् गुरुदत्तशेषं भोक्तव्यम् । 75.19 - 21. Vide PK. भक्त, भक्तपान.

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248