Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 215
________________ 209 वृद्धो भ्राता आययौ। तेन दृष्टा...गार्थे कलहं कृत्वा मृतौ। Int. 29.16-17. [नियंचन = devoid of blemish; lit.: 'taintless'.] व्यतिकर m. a matter. भोः ! त्वं वसाहपुत्रः (v... वसाहमुख्यः ) सङ्घमुख्यस्तव शत्रुक्षये किं लग्नम् ? | द्रम्म चत्वारिंशत्सहस्राणि (४००००), रैवतके त्रिंशत्सहस्राणि (३००००)। देवपत्तने किं ? | तेनोक्तम्-तत्रास्माकं तीर्थेऽधिकतरम् ? । मन्त्रिणा व्यतिकरः श्रुतः । यद्गुरुणा ब्राह्मणेनोक्तम्-प्रियमेलके स्नानं तदा स्यात् , यदा पूर्वतीर्थव्ययप्रायश्चित्ते लक्षं द्विजेभ्यो दुग्धेन प्रक्षाल्य ददासि । तेन स्वीकृतम् । 61.18-21. व्यन्तर m. a type of super-natural being of a low order. 51.31 ; la तेन व्यन्तरेणात्र भरते वस्तुपालानुपमदेव्योर्गतिः प्रकटीकृता । 69.5; 73.32; 74.1-2, 2, व्यन्तरेणोक्तम्-अनेन......ना मया वारितेनापि मम बलीवईयुगं प्रभुतयैव गृहीतम् । तद्विरहेणाहं मृतः । ततो मयास्य पुत्रयुगं मारितम् । 3-4; यवनव्यन्तरः 83.19, 21, 23, 26, 27; 84.27; 95.24; 98.21'; 99.29%; 100.2, 4, 5, 10, 14, 26, तेन व्यन्तरेणात्मशरीरमधिष्ठाय राज्ञोऽये भणितम्-यन्महाराज ! क्षाम्यन्तां आचार्याः । अन्यथा तव नगरोपरि शिला पातयिप्यामि | 29-30; 101.18; 103.15; 105.22; सर्वे व्यन्तरास्तुरुष्कम्यन्तरैरुपद्रुताः । 107.11; I09.28; II4.14%; 115.17%; I34.16. व्यन्तरी f. 91.28. cf. Guj. वंतरो, वंतरी. Vide झोटिङ्गचेट, धूंसक, मोग; also vide PK. Vव्यय to sell off. राज्ञः स्थालं गृहीत्वा चौरैस्तस्य श्रेष्ठिनो हट्टे व्ययितम् । ततो राज्ञा आकारितो व्यवहारी। 46.16-17. व्यवहारगृहश्रेणि a row of merchants' mansions. अथैकदा सिद्धनृपतिनगरचरितं ज्ञातुं छन्नं भ्रमति स्म । व्यवहारगृहश्रेणी एकस्मिन्नावासे बहून् दीपानालोक्य प्रातस्तस्या कारणं प्रहितम् । 24.13-14. Vide व्यवहारिन् . व्यवहारिन् m. a merchant. 2.23, 25%; 3.34%; 4.5%; 32.25% 45.1-2%; 46.14, 17; 54.2; 56.30, 34; 64.333; 80.133; III.21, 26%; II2.3, 23, 30%; II3.6, 22; 114.25%; 115.19, 25% 125.14-15%; I31.24%; 132.14%; Int.-31.30%; Int. 32.2-3. Vide व्यवहारगृहश्रेणि; also vide PC., PK. व्यापत adj. (food) relished with a heated mixture of mustard, asa foetida, chillies, etc. in oil or ghee. एवं रसवतीं कृत्वा...... लोकयितुं (?) व्रजन् वैद्यः शीतकालं भणित्वा अश्वानां तिलकुट्टी दत्त्वा व्याघृतः सिरःस्थिता शेष तिलकुट्योऽपि श्यत् (१) तस्याः परिमलमाघ्राय तिलकुट्टी....चिन्तितं ममैष मनोरथो दुष्टः । 89.9-II. cf.Guj. वघारेखें. व्यापार ....m. a higher government service. सज्जनः सुराष्ट्रायां व्यापारे प्रहितः । 34.3; नृपेण तुष्टेन पुनापारो दत्तः । 34.15; 34.24, 28; 52.32; 53.22;54.35%; 67.23%; 68.27%; 73.20; 77.27%; II0.16%; II3.3,43 115.21, 21-22, 22, हस्तिपदे रक्षाब्यापारो दत्तः। 115.23-24, 27. Vide वि + आ +/पृ, व्यापारिन् .

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248