Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 221
________________ 215 सकाले षाणउठे ind. for meals? तया वेश्योक्ता-मम भ्रातुर्दालिमुष्टेरादेशो दीयताम् । तथाकृते स षाणउठे (?) नित्यं दालिमुष्टिं गृह्णाति । 38.33-34%; रे! तव भ्राता काप्यस्ति । तया वेश्या दृष्टा । उक्तम्-पाणउठे प्रतिदिनं दालिमुष्टिं गृह्णाति । तत्र पृष्टस्तैरुक्तम् यदद्य नायातः । 39.2-3. cf. Pkt. खाण and Guj. खाणुं 'meals'. षोडशवाह ( हाय )न adj. who has already passed sixteen (years). प्रातर्नृपेण सुभटाग्रे उक्तम्-यदि द्वात्रिंशलक्षणं नरमानयसि तदाऽर्द्धराज्यं ददामि । तेन गृहे गत्वा स्वपत्नी पुत्राय याचिता । षोडशवाह(हाय)नः सुतो दत्त: । II.IO-II. [It does not appear necessary to emend °वाहन to °हायन, as done by the editor, since aca, as a causal form of vak, yields the same sense.] सकणशकणाम्बाभार m. a load or a bundle of the stalks of juwar or millet along with the ears containing grains. अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन वर्तमानस्य सकणशकणाम्बाभारमुद्बहतः शिरस उपरि दुर्गयोपविश्य स्वरोकारि । ततः शाकुनिकः पृष्टः । तेनोक्तम्-तव राज्यं भविष्यति । परं तव सन्ततिर्न भविता । यतो युगन्धरीधान्यं सर्वधान्योत्कृष्टम् , तेन राज्यम् । यतः प्रभोर्हेतो रकः, तेन न सन्ततिस्तव ।। 45.18-21. ind. in time, before it is late. तेन कर्णवारीपुत्रेण कथितम्-भोः वणिकपुत्र! रत्नानि सकालेऽपि समर्पय, मा राजग्राज्यो(ह्यो) भव । II2.6-7. Vide PK. सक्तुतीमन ___n. light dinner of barley-meal. त्वं पूर्व काष्ठवाहको नित्यं सक्तुतीमनम्। 130.5-6. For तीमन cf. Pkt. तीमण; Guj. टीमण. सगीन adj. related. कदाचिदुज्जयिन्यां चर्मकारहट्टे सिद्धेशो विनष्टः श्रुतः । ततः कृष्णमुखो जातः । तेनोक्तम्-किं कृष्णास्या यूयम् ? भवतो नृपः किं सगीनः ? । उत्तरः कृतःनृपमृतौ को न दूयते । 38.28-29, cf. Pkt. सग; Guj. सगो; Hindi, Mar. सगा. सङ्कः n. a battle. लक्ष्मी नन्दयता रतिं कलयता विश्वं वशीकुर्वता न्यक्षं तोषयता मुनीन्मुदयता चित्ते सतां जायता। सो सङ्ख्यशरावली विकिरता रूपश्रियं पुष्णता नैकट्यं मकरध्वजस्य विहितो येनेह दर्पव्ययः ॥ 71.30-33. [This is Pkt. derivative of Skt. सङ्ख्य.] सङ्ग्रहणी ... f. a concubine. 89.16. Vide सङ्ग्रहिणी; also vide PC. सङ्ग्रहिणी f. same as सङ्ग्रहणी. 132.14. Vide PC. सगृहिणी. सङ्घपति m. the leader of a pilgrim-caravan. 42.32; 75.23; 98.19; सफेशः 99.2; सङ्घपतीमय Int. 31.31. Vide PK., and PC. सङ्घाधिपत्य. सङ्घवात्सल्य n. distribution of gifts among fellow pilgrims. 43.13, 32; 75.23. [ A Jaina technical term.] Vide साधर्मिकवात्सल्य. . सङ्घात m. a company, a companion (especially in a journey). मत्स धातो याति । सत्वरं याहि । 2.31. cf. Guj. संघात, संगाथ ; Mar. संगात.

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248