Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 214
________________ 208 वृद्धसरस्वती वेडित वेणीकृपाण 15-193 प्रतिग्रामं तन्निवासिनार्योऽक्षतनालिकेरकुसुममालाचन्दनादिमिः [सूरिराज] सुरत्राणं च वर्धापयन्ति । Int. 31.17-18; ततः सुरत्राणेन मुद्रघाते दत्तेऽग्निस्फुलिङ्गाः प्रकटीभूताः, परं न भग्नः । तेन प्रभावेण रञ्जितेन स्थालं टकै त्वा नेमि पितः। Int. 32.1-2. Vide वर्द्धापन, वर्धापनक, वर्धापनिक; also vide PC., PK.. adj. [1] elder.उभाभ्यां विमृष्टम्-वयं ज्ञाता अस्माकमेतत्परीक्षार्थ कृतम् । ततो वृद्धेन कर्णात् खटिकामादाय बम्भसूत्रं कृतम् | 105.7-8 ; निर्व्यअनं मत्वा लघुना कटाहिः कृष्टा । इतो वृद्धो भ्राता आययौ | Int. 29.16-17. [2] excellent, best; lit. : ' big'. एकदा पृष्टम् -दुनीमध्ये किं पुष्पं वृद्धम् ? । सभ्यैः स्वधियोक्तम्-परं तन्न मनश्चमत्कारकारि । सूरिणोक्तम् वुणिफलं वृद्धम् । येन नवखण्डपृथ्व्या लज्जा ढङ्कयते । Int. 30.27-28. cf. Guj. aš and Hindi act in both these senses. m. N. of an Acārya in employment of king Bhojadeva of Dhārā. तत्र वृद्धसरस्वतीति नाम्नाऽचार्या नृपसेवकाः सन्ति । 20.24-25. adj. ? १४२९ श्रीजिराप० श्रीसावदेवसू० स्वं चरित्रं न वेडितं पश्चात् ढिल्यां ग० स्वमुपायं पश्चात् संवत् १४३० भाद्र० मासे श्रीगिरनारे समभाव० वा परलो० जगाम | 136.6-7. m. a title of the poet Amaracandra, who compared in a sloka the veņi or braid of a young woman with krpāņa or sword of the god of love. 78.24. Vide PK. to be delayed. श्वेताम्बरश्रीदेवाचार्यपौषधागारे समर्थनमजनि । तत्र वेला लग्ना। 27.12. VideVलग [7], वारा; also vide PK. adj. beseiged. अत्रान्तरे मालवेशयशोवर्मणा श्रीपत्तनं वेष्टितम् । ......गाढं गढरोधं भणित्वा मन्त्रिणा दण्डो मानितः। 35.25-26. Vide PK. वेष्ट. m. a jeweller. तस्य पाषाणस्य दलानि वैकटिकात् कारितानि | क्रमेण धनी जातः । 33.17-18, पाषाणोऽपि वैकटिकाय दर्शितः । अर्द्धमुक्त्वा विदारितः । लक्ष्यमूल्या मणयः कृताः । अर्द्धमर्द्ध कृत्वा गृहीताः। 33. cf. Pkt. वेअडिअ. a supper. एकदा प्रतापमल्लो रात्री वैकालिकं कत्र्तमुपविष्टः । सा वेश्या परिवेषयति । नामलदेवी दीपकरा पराखी (?) वर्तते। 39.I-2 ; इतः कौटुम्बिकः कान्तया वैकालिकायोपवेशितः । तेनोक्तम्-वीरमः क ?। तया प्रोक्तम्-क्वापि रन्तुं गतः । तेनोक्तम्-आकारयत, तं विना नाहं भोक्ष्ये । 54.16-17. cf. Guj. वियाकु, वाकु; Hindi ब्यालू; Mar. ब्याळू. m. an artisan. इतः प्रातर्दन्तधावनं कृत्वा नगरान्तः प्रविशति । तावत्खड्गकर वैज्ञानिकं ददर्श । तेन खड्गो दत्तो वन्दितः । चिन्तितं मम कार्य जातमेव । शकुनं भव्यम् । तेन किमपि न याचितम् । अग्रे मोचिकेनोपानहौ दत्ते । 39.11-13. n. a blemish; lit.: a taint'. वालाकदेशमध्ये सुग्रामग्रामे दत्तः श्रेष्ठी। तस्य द्वौ सुतौ । एकदा श्रेष्ठी अनशनं जगृहे । निर्व्यञ्जनं मत्वा लघुना कटाहिः कृष्टा । इतो वेला लग् वेष्टित वैकटिका वैकालिक वैज्ञानिक व्यञ्जन

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248