Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 216
________________ 210 व्यापारिन् व्यास शक शक m. शकटिका शकुन्तिका शब शब्दः पत् a government officer. 34.7; 35.28; 40.7; 55.24; 73.31, 333; 80.20; II5-I, 23. Vide वि + आ +/पृ, व्यापार. . m. a Brāhmana who expounds the Puranas in public. एवं राजश्रीवीसलदेवस्य सदसि महं० सातूकस्य व्यासस्य च होडा जाता। 80.5, मन्त्रिणि श्री[ वस्तुपाले ] दिवंगते पं० सोमेश्वरदेवेन व्यासविद्या समर्थिता (०र्थना ?) त्यक्ता । 9, वस्तुपालस्याग्रे व्यासविद्यां विधाय नान्यस्य पुरो विदधामि । 10-II; तत्र जायमाने जागरणे व्यासेनेकेन वाहगस्याग्रे लोलीयाणकं व्याख्यातम् | 114.21-22. a Muslim. एकदा गर्जनकात् तुरुष्काधिपतिः पृथ्वीराजेन सह वैरं वहन् योगिनीपुरोपरि चचाल । ......तुरुष्कसैन्येन सह युद्धं जातम् । भग्नं शाकसैन्यम् । सुरत्राणो जीवन् गृहीतः । 86.5-8; मन्त्रिणि विसूत्रितेऽपि न त्यजति । स सुरत्राणाय मिलितः । तेन कटकं शकानामहूतम् । आयातं श्रुत्वा पृथ्वीराजः सम्मुखो निःसृतः। 87.2-3. Vide तुर(रु)ष्क. . f. a portable iron grate. शकटिकामाधाय उदरसेकः कृतः 4.29. cf. Guj. शगडी, सगडी. Vide अग्निशकटी. f. a kite. लाखणो घातजर्जरः कृतः पतितः । इतस्ते यावदुच्छ्वसितुं जनाः प्रवृत्तास्ता. वदसगिदेव्या गोत्रजया शकुन्तिकारूपं कृत्वोपरि निपत्य रक्षितः । 102.4-5. n. a corpse. 82.9; 128.25. cf. Guj. शब. (causal) to give public notice. तया नगरमध्ये शब्दः पातितः। यः कोऽपि मरुस्थल्याः समायातः सोऽभ्येतु 1 84.16. cf. Guj. साद पडाव्यो. m. a hand. श्रीजयसिंहदेवस्यान्यदा महं गांगाकेन आम्राणि प्रहितानि कस्यापि ... विप्रस्य शये। ततः स श्रीजयसिंहदेवसदो दृष्ट्वा क्षुभितः । तत आह-राजन् ! महं आंबिल गांगे मोकल्यां छई । सता उपरी पसावउ । ततो हसितस्सः ॥ 36.30-32. Vide हस्ते. to go to ease one's bowels. स यदा शरीरचिन्तायां याति तदा निधा.. नमेव विलोकयति । 32.21. Vide तङ्गणिकायां /गम् . m. a royal officer; lit. : ' the wielder of a lance'. कुमुदचन्द्रेण लञ्चा दत्त्वा बारही परावर्तिता। भाण्डागारिककपर्दिनं विना शल्यहस्तं बाहुकनामानं मन्त्रीश्वरं बाहुडदेवं च विना। 28.32-33; तस्य शल्यहस्तः श्रीमालज्ञातीयः प्रतापसिंहः, मन्त्री कईबासः । तयोरुभयोः परस्परं विरोधः । ......प्रतापसिंहः करमुद्राहयितुं याति गर्जनके। एकदा मशीर्ति विलोकितुं गतस्तत्र स्वर्णटङ्ककलक्षं दुर्वेसादीनां ददौ । मन्त्रिणा नृपायाभिदधे-देव! गर्जनकद्रव्येण निर्वाहः स्यात् । स तु इत्थं विद्रवति । ......इतः शल्यहस्तो नृपस्य कर्णे विलनः-यदेष मन्त्री वारं २ तुरुष्कानानयति । 86.2-13. Vide PC. सेलभृत् . ___f. a (dry) sweet. तथा 'शुम्का शब्कुली भक्षयतो भगवतो बौद्धस्य पञ्चज्ञानानि समुत्पन्नानि' इत्यादि श्रुत्वा बौद्धाचार्य जगौ-यदहं जैनः, परं त्वदर्शनमादरिष्यामि । 106.22-23. cf. Pkt. सकुली. [The following quotation will be found interesting in this connection: शय शरीरचिन्तायां /या शल्यहस्त शकुली

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248