Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 218
________________ 212 शासन शासनदेवी शिप्रा शिबिका शीतरक्षा 'शुकटी n. [1] a document of donation. तेनावर्जितेन ग्रासशासनादि सम पितम् । 79.21.. [2] the religious authority of Jainism. शासनस्य प्रभावकः 96.9. Vide PK. f. the presiding deity of the Jaina religion. 26.27%; 95.14, 17,21; 107.10-11. Vide PC: शासनदेवता; PK. शासनदेवता--शासन देवी. f. [1] a conch-shell. पापक्षयो हारः, संयोगसिद्धिः शिप्रा 40.3; संयोग सिद्धिशिप्राकरा 41.21-22. Vide सिप्रा. [2] hotchpotch, a mixture of rice and pulse cooked together. तया शाकं कृत्वा शिप्रां मृत्वा चेट्यक्ता-भोजनावसरोऽस्ति देवस्य परिवेषय। 41.6, गवाक्षस्याधः समुद्रस्तत्र शिप्रां ढालयामास । 8. f. a bier. अन्यदा कपटमृत्युना प्रभूणां तद्गृहद्वारे शिबिकागमने पाञ्चालेन शोकाद् उक्तम्-94.18. f. a quilt. 17.13. Vide PC. f. lying down covering the whole body including the face. अथाहममुं निर्माय कृतकृत्यो जातः । शयनं विधास्ये इति शुकटीं (मुखे पटीं?) कृत्वा सुप्तः । 48.1-2. cf. Guj. expressions : सोड करीने सूर्बु, सोड ताणीने सूq. m. Friday. 135.13. m. a wine-vessel. धनिकेन कनकं दृष्टम् । धनिकेन शुण्डो भृत्वा स्वर्णस्यार्पितः । 26.16. cf. Skt. शुण्डा (Pkt. सोंडा) wine', शौण्डिक ( Pkt. सोडिय) 'a distiller', शुण्डिका ( Pkt. सोंडिया) 'a wine-vessel'. pure%3; lit.: "with clean palms'. इत्युक्त्वा नावमधिरुरोह । सपुत्रापि बुडिता। लोकः कोलाहलं यावत्करोति तावन्नावमधिरूढा देवी सशृङ्गारा शृङ्गारकोटिशाटीपरिधाना,......संयोगसिद्धिशिप्राकरा सर्वैरपि दृष्टा शुद्धताला पपात । नृपेण नगरमध्ये प्रवेशिता। 4I.19-22. ___f. [1] information. नृपस्त्ववन्त्यां गतः । नृपस्तु द्वारे स्थित्वा कश्चिन्नरं नगरस्य शुद्धिं पप्रच्छ । तेनोक्तम्-नृपस्य पट्टहस्ती अद्य विपन्नः। 6.1516; निव हमविमृश्येतो माघेन माघकाव्यपुस्तकमर्पयित्वा प्रिया माल्हणादेवी नाम्नी धारायां नृपसमीपे प्रहिता-यदमुं ग्रन्थं ग्रहणकेङ्गीकृत्य लक्षत्रयं द्रम्माणां ददत । सा तत्र गता नृपेण शुद्धिः पृष्टा । पुस्तकमर्पितम् । लक्षत्रयी याचित।। 17.33-35%; नृपेणोक्तम्-रे द्रम्माः क्व ? देव ! सन्ति । कथं नानीताः । स्वामिन् ! रैवतकं दुर्ग मत्वा तत्र भाण्डागारे स्थापिताः। नृपेणोक्तम्-तत्रागम्यते तदा दर्शयसि ? । देव ! दर्शयामि । नृपस्तु तत्र गतः । पृष्टः-कास्ते ? | उपर्यागच्छत । तथा कृतम् । प्रासादे नेमि नत्वा बहिरायातः । पृष्टम्-केनात्र प्रासादः कारितः?। सज्जनेनोक्तम्-श्रीसिद्धेशेन । मम तु शुद्धि[रपि न ] कथं जान:। देव! इदमुद्राहितम् । राज्ञोक्तं न मन्यते । ममादेशं विना शुक्रवार शुण्ड शुद्धताला adj. शुद्धि

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248