Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 212
________________ 206 विश्वस्थान विषर्ज 'विसा० विसाधन वि+/सूत्र विस्मय विनम्भणी विहङ्गिका m. killer of one who has put confidence in him. 81.11. adj. unemployed; lit.: 'who has been relieved from his job'. कस्यापि राज्ञो राज्ञी वदति-नृप ! मम भ्रातुर्व्यापारं देहि | विषर्जीयम् (१)। राजाह-राज्ञि ! व्यापारस्तस्य दीयते, यो व्यापारं कर्तुं जानाति । 115.21-22. m. short form of विसाह, a surname of Banias. 132.31. Vide वसाह; also vide PC. वसाह, साह. food-provision? उरंगलपसने गतः । तत्र ऑढरनायकाटे उपविष्टः । तेना. गतेन पृष्टम्-क यास्यसि ? । तेनोक्तम्-यत्रोदरपूर्तिर्भविष्यति । नायकेन स्थापितः । शुद्धवृत्त्या सन्चरन् विश्वासपात्रं जातः । एकदा चतुष्पदे विसाधनहेतौ प्रहितः । इतो हट्टान् दीयमानान् दृष्ट्वा पृष्टम् ।..... स क्रमेण विसाधनमादाय गतः । 44.14-18. to relieve from employment. प्राकारासन्नं कान्हडदेवं विसूत्रयित्वा... 46.2. n. astonishment. 116.16. [A gender peculiarity. ] adj. confiding in. श्रीमत्कर्णपरम्परागतभवत्कल्याणकीत्तिश्रुतेः प्रीतानां भवदीयदर्शनविधौ नास्माकमुत्तं मनः । श्रुत्वा प्रत्ययिनी सदा ऋजुतया स्वालोकविनम्भणी दाक्षिण्यकविधानकेवलमियं दृष्टिः समुत्कण्ठते । 70.23-26. f. a bamboo lath provided with slings at each end for carry ing pitchers etc. on one's shoulders (which is known as कावड in some Indian languages). इति विचिन्त्य देवपत्तने श्रीसोमेश्वरयात्रायै चचाल । परं विहङ्गिकां स्कन्धे निधाय तत्र गत्वा सोमेश्वर आराधितः । स प्रत्यक्षीभूय आह.-कष्टं कथं कृतं यत्स्कन्धे विहङ्गिका विधायेहागतः १ तेनोक्तम्-सुतं देहि । 38.8-9. Vide PC. offering alms to Jaina ascetics. तपोधनानां विहरणे धृतघट १ दिनं प्रति । 33.18-19; स्थाने स्थाने सत्रागार-प्रासाद-पौषधशाला प्रारेभाते । वर्षमध्ये वार ३ सङ्घार्चा | यति १५०० विहरणम् । 57.22; एकस्मिन्नवसरे सुराष्ट्रायां सङ्के ब्रजति सति अग्रेसरैरेकाकिभिव्रतिभिर्वाटिकासु मार्गस्योपद्रवे कृते तपोधनिकैरेत्य मन्त्रिगोऽग्रे रावा कृता । मन्त्रिणोत्तारके कृते अनुपमदेव्यग्रे कथापितम्-यदध एकाकिनां विहरणं न विधेयम् । अपरे सर्वेऽपि विहृत्य गताः । ...अनायाते अनुपमदेव्या नगोदरं बन्धोः समविच(ह)रणं तेषां कारितम् । स्वयमवेलं भोजनार्थमुपविष्टा । 63. 15-19. [ A Jaina technical term.] cf. Guj. वहोरवं, वहोरावq ( in Jaina parlance). Vide विहरणउं, वि+/हृ[2]. n. same as विहरण. १५०० तपोधन दिन प्रति विहरणउं। 65.28. Vide वि+Vह [2]. m. [1] a Jaina temple. राजविहार 30.14, रायविहारे 17-18, . नृपविहारसमं प्रासादं कारयामि | 21, राजविहारे 31; 44.26, 27%3B 45.3, 12%3 करम्बकविहारः 125.14%; 126.7. विहरण. विहरणउं विहार .

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248