Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 210
________________ विजययन्त्र विज्ञप्तिका विटङ्क विवर Vविद् विदाहि विद्यपुञ्ज विद्यापुर विद्यामठ विधि विध्यापित 204 m. a diagram of a mystical nature used as an amulet supposed to bestow victory. एकदावसरे सूरिणा विजययन्त्रप्रभावः प्रोक्तः । तदनु पञ्चाशतद्रम्मैः स कारितः । सुरत्राणेन पृष्टम् — कः प्रभावः ? | सूरिणा कथितम् - यत्रायं यन्त्रो भवति तत्रारिः कोऽपि नायाति । ... तदनु सुरत्राणेन छागमानाय्य तस्य देहे विजय यन्त्रो बद्धः । बहवः खड्गप्रहारा मुक्ताः परमेकोऽपि न लग्भः | Int. 31.6-9. f. a report. तद्देशभनं कुर्वाणः कल्याणकटकनाम्नीं राजधानीमाजगाम स क्रमेण । परं कोऽपि विज्ञप्तिकां कर्तुं न शक्नोति यत्कटकमागतम् । 90.16 - 17. Vide PC. 51.29. a peak (of a mountain). n. a difficulty, an affliction. तस्याज्ञया जलज्वलनौ स्तम्भ्येते स्म । पतन्त्यो भित्तयो दत्तायां तदाज्ञायां न पेतुः । लूता द्विचत्वारिंशत्, अन्धगडाः सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतं, बिड्वराणि दोषाश्च सर्वे व्यनेशन् । 9 31-33; दिगम्बरविडम्बना उक्ता । गुरुभिश्चिन्तितम् m. आः कण्ठशोषपरिपोषफलप्रमाणो व्याख्याश्रमो मयि बभूव गुरोर्जनस्य । एवंविधान्यपि विडम्बनविवराणि यच्छासनस्य हहहा ! मसृणः सृणोमि ॥ यस्मिन् 27.33-28.1-2. [The Abhidhānarājendra, vol. VI, p. 1148 explains fa as an inauspicious constellation: नक्षत्रे ग्रहो वक्रतामुपयाति शुद्धं वा विधत्ते तादृशे नक्षत्रभेदे | Here शुद्धं is probably a printing mistake for g.] Vide PK. ( causal) to experience. यदि भणसि ततस्तवारोग्यता दीयते । परमागामिभवेऽपि कर्म वेदयिष्यसि । 114.19-20. cf Guj. वेदवुं 'to experience, to endure (the fruits of karmans ) ' ( in Jaina parlance). f. farewell. यदि सुरत्राणो विदाहिं ददाति तदा पश्चाद्बलित्वा स्वस्थाने याति नान्यथा । Int. 31. 16. cf. Guj. विदाय. Vide वदाहि . adj. a heap of learning, highly learned. 118.16. [ Metrically shortened form of fargs.] Vide PC. m. n. N. of a town in North Gujarāta, modern Vijapura. 67.19. a monastery where different Sastras were taught. 105.4. f. goddess of destiny. षष्ठीदिने विधिरेत्य ललाटेऽक्षराणि क्षिपति | 109.4, 11, 13, 16, 20, रावणनृपालयसप्तमभूमौ कुचेलां कोद्रवदलनपरां विधिं राक्षसनिवेदितां ननाम । 21; 110.2, इति विधिर्यद्विधत्ते तद्भवति, मनुष्यकृतं न भवति । 4. adj. extinguished, blown off नृपेण भाण्डागारात् षोडशलक्षान् दत्त्वा ध्वजा कारिता, दीपका विध्यापिताश्च | 24.15-16.

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248